________________
Am
तृतीयः काण्डः वत्तिर्वारुण्डस्तु कर्णदृग्मले सेकभाजने । गणिस्थराजे वितण्डा कच्चीशाके शिलाह्वये* ॥१७॥ करवोर्यां वादभेदे शिखण्डो बर्हचूडयोः । सरण्डः स्यात्कृकलासे भूषणान्तरधूर्तयोः ॥१७६।।
(३-२-५६) इति अवस्य वादेशः शारिका पक्षिणी । क्षुरी कृपाणी ॥१७४।। वत्तिर्दशा । वारुण्डस्तु कर्णदृग्मले सेकभाजने । गणिस्थराजे । वृणोति वारुण्डः। पिचण्डैरण्ड इति साधुः। कर्णस्य दृशश्च मल: कर्णदृग्मल:। गणिस्थराजो वृक्षभेदः। तयोः पुंक्लीबः । सेकभाजने यथा-वारुण्डेन मुनेः कन्या तरुषण्डं निषिञ्चति । वितण्डा कच्चीशाके शिलाह्वये । करवीर्यां वादभेदे। वितन्यते वितण्डा पञ्चमाड्डः (उ० १६८) इति ड: । चतुर्वर्थेषु । कच्चीशाकः शाकभेदः । शिलाह्वय ओषधम् ॥१७५।। करवीरी लताभेदः । वादभेदे यथा-जलः प्रतिपक्षस्थापनाहोनो वितण्डा। शिखण्डो बर्हचूडयोः । शिखाभिर्डयते शिखण्ड: । क्वचित् इति डे पृषोदरादित्वात्साधुः । बर्हे कलापे यथा-खड्गसंवादिनी: केका द्विधा भिन्नाः शिखण्डिभिः । चूडायां काकपक्षे यथा-तौ पितुर्नयनजेन वारिणा किञ्चिदुक्षितशिखण्डकावुभौ। सरण्ड: स्यात्कृकलासे भूषणान्तरधूर्तयोः । सरति सरण्ड: । ज क (उ० १७३) इत्यण्डः। कृकलासः सरट: । भूषणान्तरं भूषणभेदः। धूर्ते शठे वाच्यलिङ्गः । तत्र यथा-सरण्डै: खण्डिता मही ॥१७६।। अथ ढान्ताः । अध्यूढ ईश्वरे । अध्युह्यते स्म अध्यूढः ईश्वरो विभुः । अध्यूढा कृतसापत्न्ययोषिति । कृत सापन्त्यं १ मु० म० फणिराजद्वारपिण्डयोर्वारुण्डः खग उदिणि (?) वितण्डा वार्तभेदे स्यादत्कच्चीशाके शिलाह्वये।