________________
(४३६)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
निर्निश्चये क्रान्ताद्यर्थे निःशेषप्रतिषेधयोः ॥ प्राक् पूर्व्वस्मिन् प्रभाते दिग्देशकालेष्वनन्तरे ॥ १३ ॥ अतितेऽग्रेऽप्यथ प्रस्याद्गताद्यर्थ प्रकर्षयोः । वा समुच्चय एवार्थ उपमानविकल्पयोः ॥ १४ ॥
परं वचः । निषेधे यथा - नायं नायं न चायम् । अभावे यथा - अवचनं वचनं प्रियसन्निधावनवलोकनमेव विलोकनम् । अथ नादिः सन्तो रान्तो वा ॥ १२ ॥ निर्निश्वये क्रान्तादयर्थे निःशेषप्रतिषेधयोः । नयतेर्नियोडिति (उ. ४५४ ) डिसिनिनिपातनात् रुत्वे निर् । निश्चये यथा - अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति । क्रान्ताद्यर्थे यथा - निर्नाभिकौशेयमुपात्तबाणम् । निःशेषे यथा - योग्यस्य त्रिनयनलाचनानलार्चिर्निर्दग्धस्मरपृतनाधिराज्यलक्ष्म्याः । प्रतिपेधे यथा - निरालोकं लोकम् । अथ पकारादिश्चान्तः । प्राक् पूर्व्वस्मिन् प्रभाते दिग्देशकालेवनन्तरे । अतीतेऽग्रेपि । प्राञ्चति क्विपि प्राक् । प्राची दिग् 1 'देश: कालो वा रमणीय इति वा दिग्शब्दादिति धास्तस्थ, लुबञ्चे (७-२ १२३) रिति । पूर्वस्मिन् प्रथमे यथा - प्रागजीयत घृणा ततो मही । प्रभाते यथाप्रागुत्थानं च युद्धं च सम्विभागं च बन्धुषु । स्त्रियमाक्रम्य भुञ्जीत शिक्षेच्चत्वारि कुक्कुटात् ॥ १ ॥ दिशि यथा - तां प्राङ्मुखीं तत्र निवेश्य तन्वीम् । देशे यथा- प्राचीनाचलकाननानि भजते देवस्तमीवल्लभः । काले यथा - प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः । अनन्तरे यथा - स्नातः पुरा प्राक् विलिलेप देहम् ॥ १३ ॥ अतीते यथा - अये किमुत्साहवर्द्धनाय प्राम्भवीयमन्तः करणं स्मारितमनयेास्तदेतावदेवास्तु । अग्रे यथां - प्राग्गामि पुण्यं नृणाम् ।
1
॥ अथ पकारादि रान्तः ॥
डे । प्रग
अथ प्र स्याद्वताद्यर्थप्रकर्षयोः । प्रातेः "क्वचिदिति” -तार्थे यथा -- कुशपूतं प्र ( प्रभ) वास्तु विष्टरम् । प्रकर्षे यथा - प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः । आदिशब्दादादिकम्मोंदीरणैश्वर्य सम्भवनि
1