________________
(३१४)
अनेकाथसंग्रहः सटीकः :: द्वितीयो विभागः
reat are आरम्भे वराहो नाणके किरौ । her fat fast aराही गृष्टिभेषजे ॥७६३|| मातर्यपि विदेहस्तु निर्देहे मैथिलेऽपि च । विग्रो युधि विस्तारे प्रविभागशरीरयोः ॥ ७६४॥
६
I
I
लास्तोलयन्त्यलम् । वृषादीनां च बन्धने यथा- प्रग्रहाग्रेण संगृह्य शिथिलं क्ष्वेडनाखैः । साधु वल्लभपालोऽयं विवर्त्तयिषते हयम् ॥ ७६२ ॥ पटही वाद्य आरम्भे । पटे हन्यते पटहः । क्वचिदिति डः । पटति वा । कप कटीत्यहः । वाद्य पुंक्लीबः । तत्र यथा— कुर्वन् सन्ध्याब लिपटहतां शूलिनः श्लाघनीयाम् । आरम्भ आदिकर्म । वराहो नाणके किरौ । मेघे मुस्ते गिरौ विष्णौ । व्रियते वृणोति वराहः । वृकटि शमिम्य आहः । नाणकं रूपकादि । किरौ सूकरे यथा-विधैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले । मेघो नलदः । मुस्तः कन्दविशेषः । गिरिः पर्वतविशेषः । विष्णो यथा - वस्त्रामैको बन्धुमिष्टं दिदृक्षुः । सिन्धौ वाद्यं मण्डलं गोर्वराहः । वाराही गृष्टिभेजे । मातर्यपि । वराहास्येयं वाराही । गृष्ट्याख्यं भेषजम् यदाह - विष्वक्सेन प्रिया गृष्टिर्वाराही बदरीत्यपि ॥७६३ || मातरि मातृभेदे - यथा - वाराही घनघोरघर्घरवा ऐन्द्री च वज्रा बुधा । विदेहस्तु निर्दे मैथिलेऽपि च । विगतो देहोऽस्य विदेहः । विदिह्यते वा । निर्देहे वाच्यलिङ्गः । तत्र यथा - सपदि भवति जीवः कर्ममुक्तो विदेहः । मैथिले यथा - तौ विदेहनगरीनिव सिनाम् । विग्रहो युधि विस्तारे प्रविभागशरीरयोः । विग्रहण विगृह्यते वा विग्रहः । युधि शरीरे च यथा - रक्तप्रसाधितभुवः क्षतविग्रहारच स्वस्था भवन्तु कुरुराजसुताः सभृत्याः । विस्तारे यथा - आचष्टे विग्रहेणापि समये संग्रहेण च । यः शिष्यबुद्धिमालक्ष्य सगुरुर्गुरुसत्तमः । प्रवि भागो वाक्यं समासाद्यारम्भकः पदसमूहः । तत्र यथा - अविग्रहा गतादि - "स्था यथा प्रामादिकर्मभिः । क्रियासम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता ।