________________
(२८२)
अनेकार्थसंग्रहः सटीकः : द्वितायो विभागः
पण्डाली सरसीतैलमानयोः कामुकखियाम् ॥ संकुलोऽस्पष्टवचने व्याप्ते च सरलस्त्वृजौ ||६८३ || उदारे पूतिकाष्ठे च सप्तला नवमालिका । सातला पाटळा गुरुजा सन्धिलौकः सुरङ्गयोः ।।६८४ ॥ नांद्यां सिध्मलः किलासी सिध्मला मत्स्यचूर्णके । सुतलोsट्टालिकाबन्धे पातालभुवनान्तरे ||६८५ ॥
।
पणोऽस्त्यस्य पणिकः । विक्रेता इत्यर्थः । पिशिताशी मांसाशी ॥ ६८२ ॥ qण्डकी सरसी तैलमानयोः कामुक स्त्रियाम् । षंडंसमूहम् अलति आलाति वा ण्डली त्रिष्वर्थेषु । सरसी कासारः । तिलं मीयते येन तत्तैलमानं कर्षादि । कामुकी चासौ बीच कामुकनी । संकुलोsस्पष्टवचने व्याप्ते च । संकोलति संकुल: । वाच्यलिङ्गः । अस्पष्टवचने यथा - निन्दया न विदितं न शंसयात् दुर्जनो वदति संकुलं सताम् । व्याप्ते यथा- अलं स्थित्वा श्मशानेऽस्मिन् गृन गोमायुसंकुले । व्याकुलेऽपि मंत्रः । यथा- न तत्र स्वः परो वापि ददृशे रणसंकुले | सरलस्त्वृजौ । उदारे पूतिकाष्ठे च । सरति सरलः । मृदिकन्दी (उ. ४६५) स्थलः । ऋजूदारयोर्वाच्यलिङ्गः । ऋजौ यथा - नात्यन्तं सरलैर्भाव्यं गत्वा पश्य वनस्पतीन् । सरलास्तत्र छिद्यन्ते कुब्ज | स्तिष्ठन्ति पादपाः । उदारे यथाविभवे सत्यपि प्रायः सरलो विरलः पुमान् । पूतिकाष्ठं देवदारुदुः । तत्र यथा - कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरद्रुमाणाम् । सप्तला नवमालिका | सातला पाटला गुंजा । सपति समवैति सप्तला । मुरलोरलेति ( उ. ४७४ ) साधुः । चत्वारोऽपि लताभेदाः । सन्धिलौ कः सुरङ्गयोः । नान्द्याम् । सन्धि लाति सन्धिला । ओको गृहम् । सुरङ्गा भुवोन्तरे गूढमार्गः ||६८४ ॥ नान्दी द्वादशतूर्यनिर्घोषः । सिध्मलः किलासी । सिमानि सन्त्य - स्य विध्मलः । सिध्मादित्वालः ।७।२।२१। वाच्यलिङ्गः । किलासी स्वकुपुगे । तत्र यथा - दम्भो लिवणसिध्मलैर पघनैर्लङ्केश्वरोऽयं पुरः । सिमला मत्स्यचूर्णके । शुष्काणां मत्स्यानां च चूर्ण मत्स्यचूर्णकः । तत्र स्त्रि
-