________________
(२७२)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
पाटलः स्यादाशुव्रीहौ पाटला पाटलिद्रुमे । पांशुलो हरखट्वाङ्गे पुंश्चले पांसुला भुवि ॥ ६५८ ॥ पातली मृत्तिकापात्रे नारीवागुरयोरपि । पिप्पलं सलिले वस्त्रच्छेदभेदेऽथ पिप्पलः ॥६५९॥ निरंशुले वृक्षपक्षिभेदयोः पिप्पली कणा । पिङ्गलः कपिले व रुद्रेऽर्कपारिपार्श्विके ॥ ६६० ॥
पतन्त्यत्र पातालम् । पतिकृलुभ्यो णिदित्यालः (उ. ४७९) । वडवानले यथातत्पातालोपयोम्येव पूरितं नोरर्जलम् । रसातले यथा - पातालान्न विमोचितो बत वलिर्नीतो न मृत्युः क्षयम् । पाटलं तु कुसुमश्वेतरक्तयोः । पाटलायाः पुष्पम् पाटलम् पाटयति वा । मृदिकन्दीव्यल: ( उ. ४६५ ) । कुसुममत्र पाटलिपुष्पम् । तत्र स्त्रीक्ल बः । श्वेतरक्ते गुणे पुंसि । तद्वति वाच्यलिङ्गः । कुसुमे यथाघटितषट्पदपेटकपाटला पटलसम्पुटपटिनपाटवम् । श्वेतरक्ते यथा - सपाटलायां गवि तस्थिवांसं धनुर्द्धरः केसरिणं ददर्श || ६५७ || पाटलः स्यादाशुव्रीहौ । आशुत्री हिहिभेदः । पाटला पाटलिद्रुमे । यथा -- पाटला पुष्पसन्मिश्र - मल्लिका मालभारिणी । पांशुलो हरखट्वाने पुंश्चले । पांशुरस्त्यत्र पांशुलः । सिध्मादित्वाल्लः ||७|२|२१|| पांशुलयति दूषयति वा । पुंश्चलः स्वच्छदकामुकः । तत्र वाच्यलिङ्गः । तत्र तथा - तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरिकीर्त्तनीया । पांसुला भुवि । यथा- पांसुला पासुलैवेयं भुज्य (भक्ष्य ) - माना नवैर्नवैः ॥ ६५८|| पातळी मृत्तिकापात्रे नारी वागुरयोरपि । पातयति पातली । मुरलोरलेति साधुः ( उ. ४७४ ) | मृत्तिकापात्रं भाण्डविशेषः । नारी स्त्री । वागुरा मृगजालिका । पिप्पलं सलिले वस्त्रच्छेदभेदे । पलति पिप्पलम् । पृपलिभ्यां टित् पिप् च पूर्वस्येत्यः (उ. १९) द्वित्वं पूर्वस्य च पिप् आदेशः । सलिले यथा - कपिलः पिप्पलं पपौ । छिद्यतेऽनेन छेदो वस्त्रस्य छेदश्छेदोपकरणं, तस्य भेदाविशेषः । तत्र पुंक्लीवः । तत्र यथा-सीव्यति स्म सकूर्पासान् वस्त्रैः पिप्पलकल्पितैः । अथ पिप्पलः । निरंशुले वृक्षपक्षिभेदयोः । निरंशुलः श्वापदविशेषः । वृक्षभेदे यथा - विपुलपिप्पलपत्रसमाकृतेः ||६ ५९ ॥ पिप्पली कणा ।