________________
(२४२)
अनेकार्यसग्रहः सटीकः :: द्वितीयो विभागः
वठरो वष्टशठयोः बंधुरो रम्यनम्रयोः । बंधुरस्तु तयोर्हसे बंधुजीवविडंगयोः ॥५७४॥ बंधुरा पण्ययोषायां बर्बरा नीवृदंतरे । वर्वरस्तु हंजिकायां पामरे केशचक्रले ॥५७५।। पुष्पे च बर्बरा शाके वर्करः पशुनर्मणोः ।
बदरा स्यादेलापा विष्णुकान्तौषधावपि ॥५७६॥ असिफले यथा- वक्षः पाठराप्सरोरात्मनैव क्रोधेनांधाः प्राविशन्पुष्कराणि । कांडे शरे यथा- पुष्कलः पुष्करासारो न व रैर्दुष्करो रणे । शुंडाप्रे यथाआलोलपुष्करमुखोल लतैरमीक्ष्णमुझांरभूवुरभितो वपुरंबुवर्षेः । खे जले च यथा – निर्मल पुष्करं जातमगस्ते रुदये सति । मुरजेऽपि यथा – त्वद्गभीरध्वनिषु शनकैः पुष्करेष्वाहनेषु ॥५७३।। वठरो वष्टशठयोः ॥ वठस्थोऽल्पे ॥ वठात वठरः । ऋछिचटि इत्यरः । वायलिंगः । वष्टो मूर्खः शठोऽनृजुः । द्वयोर्यथा- वठरश्च तपस्वी च शूरवाप्यकृतवणः ॥ बंधूरो रम्यनम्रयोः ॥ बंधुशब्दस्य बाहुलकाददोर्घत्वे बंधूरः । वाध्यलिंगः ॥ बंधुरस्तुतयोईसे बंधुजीवविडंगयोः ॥ बध्नाति चित्तमिति बंधुरः । वाश्यसोत्युः । तयोरिति रम्यनम्रयोरित्यर्थे । तत्र वाच्यलिंगः । रम्ये यथा - कंठस्य तस्याः स्तनबंधुरस्य । नने यथा-वलगत्यश्वो बंधुरः कंधरायाम् । हंसः सित छदः । बंधुजीवो बंधूकः विंडगं क्रमिनमौषधम् ॥५७४।। बंधुरा पण्ययोषायाम् ।। पण्या योषा वेश्या यथा- बंधुरा बंधुराकारा ॥ बर्बरा नीवृदंतरे ।। बर्बति बर्बरः । ऋछिचटीत्युरः । नोवृदंतरे देशविशेषे पुम्नि यथा - बर्बरानिर्वरा युधि ॥ वर्षरस्तु इंजिकायां पामरे केशचक्रले ॥ पुष्पे च ॥ हंजिका भाङ्गी । पामरो नोचः । केशानां चक्राकृति लाति केशचक्रल: केशविन्यासः ।।५७५॥ पुष्पं कुसुमविशेषः । तत्र पुंक्लीबः ॥ वर्षरा शाके । शाकं शाकविशेषः ॥ वर्करः पशुनर्मणोः ॥ वृणोति वर्करः । कि श वृ भ्यः करः (उ.४३५) पशुच्छागशिशुः । तत्र यथा – घोरवर्करवेत्कारः कर्कशः कर्णयोरयम् । नर्मणि यथा- प्रहित कर्क' मा कुरु वर्करम् ॥ वदरा स्यादेला