________________
(१४२)
अनेकार्थसंग्रहः सटीक :
कर्णादुः स्यात्कर्णपाश्युत्क्षिप्तिका कुमुदः कपौ । दिग्नागनागयोदैत्य विशेषे च सितोत्पले ।। ३२१॥ कुमुदा कुंभीगंभार्योः कुसीदं वृद्धिजीवने । वृद्धया जीवे कौमुदस्तु कार्तिके कौमुदीन्दुभा ।। ३२२||
ह्रस्वः कपर्छ : कपर्द्दिका || ३२० || कर्णादुः स्यात्कर्णपाश्युत्क्षिप्तिका । कर्णमंदति कर्णादुः । भृ सृ तृ त्सरीति बहुवचनादुः । स्त्रियां । कर्णपाशी कर्णलालिका । उत्क्षिप्तिका कर्णाभरणं । द्वयोर्यथा - सुवर्णकर्णादुविलोलकर्णा । कुमुदः कपौ । दिग्नागनागयोदैत्यविशेषे च सितोत्पले । कौ पृथिव्यां कुत्सितं वा मोदते कुमुदः । मूलविभुजादित्वात्कः । काम्यते वा कुमुदबुदबुदाय इति साधुः । सितोत्पले पुंक्लीबः । अन्यत्र पुंसि । कपौ सितोत्पले च यथा - कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्वला । दिग्नागे यथा - वामनः कुमुदोंजनः । नागः सर्पविशेषः । तत्र यथा - नागेन लौल्यात्कुमुदेन नूनमुपातमंतर्ह दवर्तिना तत् । दैत्यविशेषे यथा - जिगाय दैत्यं कुमुदं मुकुंदः || ३२१|| कुमुदा कुंभीगंभार्योः । द्वेऽपि ओषधी । कुसीदं वृद्धिजीवने । वृद्धया जीवे । कुस्च श्लेषे दंत्यांत: । कुस्यति कुसीदं । कुसेरिदेदाविति किदोद: । वृद्धया जीवे वाच्यलिंगः । वृद्धिजीवने यथा -कुसीदकृषिवाणिज्यैर्वैश्यवृत्तिरुदाहृता । वृद्धया जीवे यथा- कुसीदे नास्ति दाक्षिण्यं सलोभे नास्ति सौहृदम् । दुर्जने नास्ति विश्वासो दारिद्र्ये नास्ति भोजनम् । कौमुदस्तु कार्त्तिके । कौमुद्यः संत्यत्र कौमुदः । अभ्रादित्वादः । यथा - मोदते कौमुदे मासि गावः ।
शावकसंकुलाः ।
कौमुददुभा । कुमुदानामियं कौमुदी । इन्दोर्भा प्रभा तस्यां यथा - शशिना सह याति कौमुदी सह मेघेन