________________
अनेकार्थसङ्ग्रह-कोषः सटीकः
खजा दर्वीमथोः खर्जुः खर्जुरी कीटकण्डुषु । . गजो* भाण्डागारे रीढाखन्योर्गा सुरागृहे ॥६७ ॥ गुजा तु कृष्णलायां स्यात् पटहे मधुरध्वनौ । द्विजो विप्रक्षत्रिययोर्वेश्ये दन्ते विहंगमे ।।६८॥ सरलास्तत्र छिद्यन्ते कुआस्तिष्ठन्ति पादपाः । द्रुमेदे यथावन्दामहे वलय मेव यदाश्रयेण शंखोटकुञ्जकुटजा अपि चन्दनानि ॥ ६६ ॥ खजा द/मथोः खजति खजा दर्वी दारुहस्तः । मथा मन्थानकः । खजूः खजूरी कीटकण्डुषु । खति व्यथते खजू " कृषिचमि” (उ० ८३९) इति ऊः । स्त्रियाम् खजूरी वृक्षः । कीटः खजुरकाव्यः । कण्डुः कण्डूतिः। तत्र यथा-ममार्ज गर्जनरिशौर्यखजूम् । गंजो भाण्डागारे रीढाखन्यो, । गंजति गञ्जन वा गंजः भाण्डागारे 'क्लीवः तत्र यथा-गञ्जव्यअितरत्नपुञ्जविलसलक्ष्मीमदभ्रान्तिभिः। रीढायां पुंसि । खनौ स्त्रीपुंसः । तत्र यथामखभुजां पीयूषगजापतिः । गञ्जा सुरागृहे । यथा-गाङ्गणे गुञ्जति मञ्जुशौण्डः ॥ ६७ ॥ गुञ्जा तु कृष्णलायां स्यात् पटहे मधुरध्वनौ । गुअति गुञ्जनं वा गुआ। कृष्णला रक्तिका तत्र यथासहसि प्लवगैरुपासितं नहिं गुञ्जा फलमेति सोष्मताम् । पटहः आनकः तत्र यथा-विरहिणीप्राणाध्वगुञ्जव सा । मधुरध्वनिर्मधुरोनादः । द्विजो विप्रत्रिययोवैश्ये दन्ते विहङ्गमे । द्विर्जातो द्विजः "क्वचित्” इति डः । विप्रादिषु त्रिषु स्मृतियथा-ब्रह्मक्षत्रियविटशूद्राः वर्णाः । आद्या स्त्रयों द्विजाः । सर्वेषु यथा-उत्सन्नविषय*मुद्रितमुले-गजो मतङ्गजे माने स्थानेभेदेपि वास्तुनः । गो० ।