________________
rrrrrrywwarram
(२२८) अनेकार्थसंग्रहः सटीकः
केदारे सिद्धभूपत्न्योः, क्रोष्ट्री क्षीरविदारिका ।
शृगालिका लाङ्गली च, क्षौद्रं तु मधुनीरयोः ॥३९६।। वार्तापि मोक्षं प्रति । उष्णे यथा-क्रूरैः करैरेष दुनोति भानुः। कृच्छमंहसि । कष्टे सान्तपने। कृन्तति कृच्छ्रम् । कृतेः क्रू कृच्छौ च (उ० ३९५) इति रः। सान्तपने पुंक्लीबः। अन्यत्र क्लीबे। अंहसि पापे यथा - कृत्स्नानि कृच्छ्राणि रविर्जुनातु । कष्टे यथा-कृच्छ्रलब्धमपि लब्धवर्णभाक् तं दिदेश मुनये स लक्ष्मणम्। सान्तपनं व्रतविशेषः। यत् स्मृतिः । त्र्यहं परञ्च व्यहं प्रातरस्त्रयहमद्यादयाचितम्। त्र्यहं परञ्च नाश्रीयात्कृच्छ्रे सान्तापनं स्मृतम् । क्षेत्रं भरतादौ भगाङ्गयोः। केदारे सिद्धभूपत्न्योः। क्षयन्त्यस्मिन्नीति क्षेत्रम् । हु यामा (उ० ४५१) इति त्रः। भरतादौ यथा-- इहैव भरतक्षेत्रे । आदि शब्दाद् ऐरावतादिपरिग्रहः। भगे योनौ यथा-रज्यन्ति जन्तवश्चित्रं क्षेत्रे मूत्रपथेऽप्यहो । अङ्गे यथा-त्रायध्वं योगिनः क्षेत्रम् ॥३९५॥ केदारे यथा-लूनः खलीकृतः क्षुण्णः शालीपैरिव मानवैः । आर्तीस्तानेव पुष्णाति क्षेत्रजे विकृतिः कुतः। उपलक्षणं च केदारः। सस्य निष्पत्तिस्थानेऽपि । तत्र यथा-ऊषराणि च क्षेत्राणि दूरतः परिवर्जयेत् । सिद्धभुवि यथासिद्धाः क्षेत्रेषु दृश्यन्ते । पत्न्यां यथा - वृद्धस्तु व्याधितो वाराजामातृकुल्यबन्धु गुणवत्सामन्तानामन्यतमेन क्षेत्रे बीजमुत्पादयेत् । क्रोष्ट्री क्षीरविदारिका । शृगालिका लाङ्गली च । क्रोशति क्रोष्ट्री । कृशि कमि इति तुन । स्त्रियाम् २।४।१ इति तस्य तृजादेशे ङीः। विदारी ओषधिः। क्षीरेण युक्ता विदारी क्षीरविदारिका । शृगालिकायां यथा-कोष्टूा शिशून् क्रोष्ट्यपि याति हित्वा। लाङ्गली कलिकारिका ओषधिः ।