SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ४८ अभिधानचिन्तामणिः १ नभ्राट् तडित्वान्मुदिरोघनाघनोऽभ्रं धूमयोनिस्तनयित्नुमेघाः । जीमूतपर्जन्यबलाहका घनो धाराधरो वाहदमुग्धरा जलात् ।। ७८ ।।. २ कादम्बिनी मेघमाला ३दुर्दिनं मेघजं तमः । ४ आसारो वेगवान् वर्षो पूवातास्तं वारि शीकरः ॥ ७६ ।। ६ घृष्टयां वर्षण वर्षे ७तद्विघ्ने ग्राहप्रहाववात् । ८ घनोपलस्तु करकः काष्ठाऽऽशा दिग्हरित् ककुप् ॥८॥ अनन्तम् , पुष्करम् , अभ्रम् , सुरपथः, अभ्रपथः, उडुपयः, मरुत्पथः, ( यौ०देववर्म, मेघवम, नक्षत्रवम, वायुवम, ...."४-तर्मन् ,....'), अम्बरम, खम् , द्यौः (=द्यो ), द्यौः( =दिव ), विष्णुपदम् , वियत् , नभः (-भस् । + विहायसा, भुवः, २ अव्य, महाविलम् )॥ शेषश्चात्र-नक्षत्रवर्त्मनि पुनर्गहनेमिनभोऽटवी। छायापथश्च । १. 'मेघ, बादल के १७ नाम हैं-नभ्राट (-भ्राज ), तडित्वान् (-स्वत्), मुदिरः, धनाधनः, अभ्रम् (न), धूमयोनिः, स्तनयित्नुः, मेघः, जीमूतः, पर्जन्यः, बलाहकः, घनः, धाराधरः, जलवाहः, जलदः, जलमुक् (-मुच् ), जलधरः: (शे० पु)॥ शेषश्चात्र--मेघे तु व्योमधूमो नभोध्वजः। । गडयिनुर्गदयित्नुमिसिर्वारिवाहनः ।। खतमालोऽपि । २. 'मेघ-समूह'का १ नाम है-कादम्बिनी ('+कालिका)॥ ३. 'मेघकृत अन्धकार'का १ नाम है-दुर्दिनम् ॥ ४. 'वेगसे पानी बरसने'का १ नाम है-अासारः ॥ शेषाश्चात्र-अथासारे धारासम्पात इत्यपि । ५. 'हवासे उड़ाये गये जलकण'का एक नाम है-शीकरः ।। ६. 'वर्षा, पानी बरसने के ३ नाम हैं-वृष्टिः, वर्षणम् , वर्षम् (पु न)॥ ७. 'सूखा पड़ना, पानी नहीं बरसने के २ नाम हैं- अवग्राहः, अवग्रहः ॥ ८. 'ओला, बनौरी'के २ नाम हैं-घनोपल:, करक: (त्रि )॥ शेषश्चात्र-करकेऽम्बुघनो मेघकफो मेघास्थिमिञ्जिका । बीजोदकं तोयडिम्भो वर्षाबीजमिरावरम् ॥ ६. 'पूर्वादि दिशा'के ५ नाम है-काष्ठा, अाशा, दिक (-श), हरित्, ककुप (-कुम् । सब स्त्री)॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy