SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ४० -- - - - अभिधानचिन्तामणिः १ अष्टादश निमेषाः स्युः काष्ठा २काष्ठाद्वयं लवः । ३ कला तैः पञ्चदशभिटर्लेशस्तद्वितयेन च ॥५०॥ ५ क्षणस्तैः पञ्चदशभिः ६क्षणैः पभिस्तु नाडिका । . - सा धारिका घटिका च ७मुहूर्तस्तद्वयेन च ॥५१॥ ८ त्रिंशता तैरहोरात्रस्तत्रा:हर्दिवसो दिनम् । दिवं द्यर्वासरो घनः १०प्रभातं स्यादहर्मुखम् ॥५२॥ व्यष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उपः । काल्यं ११ मध्याह्नस्तु दिवामध्यं मध्यन्दिनं च सः ॥ ५३ ।। १२ दिनावसानमुत्सूरो विकालसबली अपि । सायम्१. ( नेत्रके पलक गिरनेका १ नाम है 'निमेषः', वह विपल या 3 सेकेण्डका होता है ) १८ निमेषकी १ 'काष्ठा' ( विपल-ई सेकेण्ड ) होती है। २. २ काष्ठाका १ 'लवः' विपल = 4 सेकेण्ड ) होता है। ३. १५ लवकी १ 'कला' (२० विपल = ८ सेकेण्ड ) होती है । ४. २ कलाका १ 'लेशः' (४० विपल = १६ सेकेण्ड ) होता है ।। ५. १५ लेशका १ 'क्षण:' (१० पल = ४ मिनट ) होता है। ६.६ 'क्षण'की १ नाडिका (१ घटी = २४ मिनट) होती है, इस 'नाडिका'के ३ नाम हैं-नाडिका (+नाडी), धारिका, घटिका (घटी)॥ ७. २ नाडिकाका १ 'मुहूर्तः' (४८ मिनट ) होता है । ८. ३० मुहूर्तका १ 'अहोरात्रः' (पु न ), अर्थात् 'दिन-रातः होता है । ६. उसमें 'दिन'के ७ नाम हैं-अहः (-हन् ), दिवसः, दिनम् (२ पु न), दिवम् , युः (पु), वासरः (पु न), घसः (+ दिवा, अव्य.)॥ १०. 'प्रभात' ( सबेरा-सूर्योदयसे कुछ पूर्वका समय )के ६ नाम हैंप्रभातम् , अहमुखम् , व्युष्टम् , विभातम् , प्रत्यूषम् (पु न), कल्यम् , प्रत्युषः, उषः (२-षस् ), काल्यम् (+प्रातः, तर , प्रगे, प्राहे, पूर्वेद्यु:-द्यस , ४ अव्य०, गोस:)॥ ‘शेषश्चात्र-व्युष्ट निशात्ययगोसौं । ११. 'मध्याह' (दोपहरी ) के ३ नाम हैं-मध्याहः, दिवामध्यम् , मध्यन्दिनम् ॥ १२. 'सायङ्काल' (दिनान्त ) के ५ नाम हैं-दिवावसानम् (न । + दिनान्तः ), उत्सूरः, विकाल:, सबलिः (पु), सायम् (न ।+ सायः, पु!+ सायम्, अव्य०)॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy