SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणिः मन्दः क्रोडो नीलवासाः १ स्वर्भाणुस्तु विधुन्तुदः । तमो राहुः सँहिकेयो भरणीभूरस्थाहिकः ॥ ३५ ॥ अश्लेषाभूः शिखी केतुश्र्ध व उत्तानपादजः । ४ अगस्त्योऽगस्तिः पीताब्धिर्वातापिद्विड्घटोद्भवः ।। ३६ ॥ मैत्रावरुणिराग्नय और्वशेयाग्निमारुतौ । ५ लोपामुद्रा तु तद्भायर्या कौषीतको वरप्रदा ॥ ३७ ॥ ६ मरीचिप्रमुखाः सप्तर्षयश्चित्रशिखण्डिनः । ७ पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ ॥ ३८॥ . सोरिः, (+ सौरः, शौरिः, सूरः ), सप्तार्चिः (-र्चिस् ), रेवतीभवः, मन्दः, कोड:, नीलवासाः (-सस् )। शेषश्चात्र-शनौ पङ्गः श्रुतकर्मा महाग्रहः । - श्रुतश्रवोऽनुज: कालो ब्रह्मण्यश्च यमः स्थिरः ॥ करात्मा च । १. 'राहु ग्रह के ६ नाम हैं-स्वर्भाणुः (+स्वर्भानुः ), विधुन्तुदः, तमः ( -मस, पु न । + तमः,-म, पु.), राहुः ( + अभ्रपिशाचः, ग्रहकल्लोलः ), सैंहिकेयः, भरणीभूः ॥ शेषश्चात्र-अथ राहौ स्यादुपराग उपप्लवः । २. 'केतु ग्रह के ४ नाम हैं-आहिकः, अश्लेषाभूः, शिखी (-खिन् ), केतुः ॥ शेषश्चात्र--केतावर्ध्वकचः। . ___३. 'ध्रुव तारा'के २ नाम हैं-ध्रुवः, उत्तानपादजः (यौ०--औत्तानपादिः, श्रौत्तानपादः,...")॥ . शेषश्चात्र-ज्योतीरथग्रहाभयौ ध्रुवे । ४. 'अगस्त्य मुनि'के हैं नाम हैं-अगस्त्यः, अगस्तिः, पीतान्धिः, वातापिद्विट (-द्विष ), घटोद्भवः (+कुम्भजः ), मेत्रावरुणिः, आग्नेयः, और्वशेयः, आग्निमारुतः॥ ५. 'अगस्त्य मुनिकी पत्नी के ३ नाम है-लोपामुद्रा, कौषीतकी, वरप्रदा ॥ ६. 'मरीचि' आदि सप्तर्षियोंके २ नाम है-सप्तर्षयः, चित्रशिखण्डिनः (-ण्डिन् )। . विमर्श:--मरीचिः, अत्रिः, अङ्गिराः (-रस् ), पुलस्त्यः, पुलहः, ऋतुः, वसिष्ठः (+वशिष्ठः)-ये 'सप्तर्षि' हैं । ७. 'एक साथ कहे गये सूर्य तथा चन्द्र'के २ नाम हैं-पुष्पदन्तौ, : पुष्पवन्तौ (-वत् । २ नि द्विव० )॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy