SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ देवकाण्ड: २] 'मणिप्रभा'व्याख्योपेतः १ राशीनामुदयो लग्नं २ मेषप्रभृतयस्तु ते । ३ आरो वक्रो लोहिताङ्गो मङ्गलोऽङ्गारकः कुजः ॥ ३० ॥ , आषाढाभूनवाचिंश्च ४ बुधः सौम्यः प्रहषुलः । ज्ञः पन्चार्चिः श्रविष्ठाभूः श्यामाङ्गो रोहिणीसुतः ॥ ३१ ।। ५ बृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः। . वाचस्पतिर्द्वादशाचिर्धिषणः फल्गुनीभवः ॥३२॥ गीर्वृहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः । ६ शुक्रो मघाभवः काव्य उशना भार्गवः कविः॥३३॥ षोडशाचिर्दैत्यगुरुधिष्ण्यः ७ शनैश्चरः शनिः । छायासुतोऽसितः सौरिः सप्ता! रेवतीभवः ॥ ३४ ॥ १. 'राशियोंके उदय'का १ नाम है-लग्नम् ( पु न )॥ २. 'वे राशियां' मेष इत्यादि १२ हैं। . विमर्श--'मेषः, वृषः, मिथुनम्, कर्कः, सिंहः, कन्या, तुला, वृश्चिकः, धनुः (-स ), मकरः, कुम्भः, मीन:'-ये १२ 'राशियाँ' हैं, इन्हींको 'लग्न' कहते हैं । ३. 'मङ्गल ग्रह के ८ नाम हैं-आरः, वक्र:, लोहिताङ्गः, मङ्गलः, अङ्गारकः, कुजः ( यौ०-भौमः, माहेयः, धरणीसुतः, महीसुतः,....."), आषाढाभूः, नवार्चिः (-चिस )॥ . ___४.. 'बुध ग्रह के ८ नाम है-बुधः, सौम्यः (यौ०-चन्द्रात्मजः, चान्द्रमसायनिः,......"), प्रहषुलः, ज्ञः, पञ्चाचिः (-र्चिस् ), श्रविष्ठाभूः, श्यामाङ्गः, रोहिणीसुतः (यौ०-रौहिणेयः,...") ॥ ५. बृहस्पति ग्रह'के १३ नाम हैं-बृहस्पतिः, सुराचार्यः ( यौ- देवगुरु:,..."), जीवः, चित्रशिखण्डिजः ( यौ०-सप्तर्षिजः,..), वाचस्पतिः (+ वाक्पतिः, वागीशः, ), द्वादशाचिः (-चिंस ), धिषणः, फल्गुनीभवः (+ फाल्गुनीभवः ), गी:पतिः, बृहतीपतिः, उतथ्यानुजः, आङ्गिरस:, गुरुः ॥ शेषश्चात्र-गीष्पतिस्तु महामतिः । प्रख्याः प्रचक्षा वाग्वाग्मी गौरो दीदिविगीरथौ ॥ ६. 'शुक्र ग्रह, शुक्राचार्य'के ६ नाम हैं--शुक्रः, मघाभवः, काव्यः, उशनाः (-नस् ), भार्गवः, कविः, षोडशाचिः (-चिंस ), दैत्यगुरुः ( यौ०असुराचार्यः,......), धिष्ण्यः ॥ . शेषश्चात्र-शुक्र भृगुः ।। ७. 'शनि ग्रह'के १० नाम हैं-शनैश्चरः, शनिः, छायासुतः, असित:, ३ अ. चि०
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy