SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणिः १ रोचिरुस्त्ररुचिशोचिरंशुगो ज्योतिरर्चिरूपधृत्य भीशवः प्रग्रहः शुचिमरीचिदीप्तयो धाम केतुघृणिरश्मिपृश्नयः पादीधितिकरद्युतिद्युतो रुग्विरोक किरणत्विषित्विषः भाः प्रभावसुगभस्तिभानवो भा मयूख महसी छविर्विभा २ प्रकाशस्तेज उद्योत आलोको वर्च आतपः । मरीचिका मृगतृष्णा ४ मण्डलं तूपसूर्यकम् परिधिः परिवेषश्च ५ सूरसूतस्तु काश्यपिः अनूरुविनतासूनुररुणो -३ गरुडाग्रजः शेषश्चात्र – सूर्ये वाजीलोकबन्धुर्भानेमिर्भानु केसर: 1 - सहस्राङ्को दिवापुष्टः कालभृद्रात्रिनाशनः ॥ पपी: सदागतिः पीतुः सांवत्सररथः कपि: 1 शानः पुष्करो ब्रह्मा बहुरूपश्च कर्णसूः || वेदोदयः खतिलकः प्रत्यूषाण्डं सुरावृतः । लोकप्रकाशन: पीथो जगद्दीपोऽम्बुतस्करः || ॥ १३ ॥ 1. ।। १४ ।। ।। १५ ।। 1 ॥ १६ ॥ १. 'किरण' के ३६ नाम हैं - रोचि : ( -चिस ), उस्रः, रुचि: ( स्त्री ), शोचिः (-चिस्, न ), अंशु: (पु), गौ: (गो, पु स्त्री ), ज्योति: (–तिस् , न), चि: ( - चिस्, स्त्री न ), उपधृतिः, अभीशु: ( + अभीषुः । २ पु ), प्रग्रहः, शुचि:, मरीचि : ( स्त्री पु ), दीप्ति: (स्त्री), धाम ( - मन्), केतु:, घृणि: ( + वृष्णिः, धृष्णि: ), रश्मिः, पृश्नि: ( पु स्त्री । + पृष्णिः, वृष्णिः ), पादः, दीधिति: (स्त्री), कर, द्युति: (स्त्री), द्युत्, रुक् (च्), विरोकः, किरणः, स्विषिः ( स्त्री ), स्विट् (-ब् ), भा: (-स्) पु स्त्री ), प्रभा, वसुः, गभस्तिः, भानु: (३ पु ), भा (भा, स्त्री ), मयूख:, मह: (−स्, न ), छवि: ( स्त्री ), विभा ॥ २. 'धूप, घाम' के नाम हैं- प्रकाशः, तेजः (-जस् ), उद्योत:, श्रालोकः, वर्चः (-स्), आतपः ( + द्योतः ) ॥ ३. 'मृगतृष्णा' के २ नाम हैं-मरीचिका, मृगतृष्णा ॥ ४. 'मण्डल' ( सूर्यकी चारों ओर दिखलायी पड़नेवाले गोलाकार तेज:समूह ) के ४ नाम हैं - मण्डलम् (त्र), उपसूर्य कम् (न), परिधि (पु), "परिवेषः (+परिवेषः ) ॥ ५. 'सूर्य के सारथि, अरुण के ६ नाम है – सूरसूतः ( यौ० - रविसारथि: ), काश्यपि, नूरुः, विनतासूनुः ( यौ० - वैनतेयः, ), -गरुडाग्रज: ।।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy