SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 'मणिप्रभा' व्याख्योपेतः । हासो र त्यती भीतिर्जुगुप्सा शोक एव च 1162 11 काम मिध्यात्वमज्ञानं निद्रा चाविरतिस्तथा राग द्वेषच नो दोषास्तेषामष्टादशाप्यमी १ महानन्दोऽमृतं सिद्धिः कैवल्यम पुनर्भवः ॥ ७३ ॥ 1 1 शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥ महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् मुक्तिर्मोक्षो ऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः । ७५ ॥ वायो यती साधुरनगार ऋषिर्मुनिः 1 1 निर्ग्रन्थ भिक्षु३रस्य स्वं तपोयोगशमादयः ॥ ७६ ॥ ४ मोक्षोपायो योगो ज्ञानश्रद्धानचरणात्मकः ५ अभाषणं पुनर्मौनं ६ गुरुर्धर्मोपदेशकः ७ अनुयोगकृदाचार्यः 1100 11 २१ भोगगत अन्तराय, ५ स्त्री आदिका उपभोगगत अन्तराय, ६ हास, ७किसी पदार्थ में प्रीति, ८ किसी पदार्थमें द्वेष, ६ भय, १० घृणा, ११ शोक, १२ काम (सुरत), १३ मिथ्यात्व ( दर्शनमोह, १४ ज्ञान, १५ निद्रा, १६ अविरति, १७ राग ( सुखज्ञाताके सुख - स्मृतिपूर्वक सुख या उसके साधनरूप इष्ट विषय में लोभ ), और १८ द्वेष (-दुःखज्ञाता के दुःख- स्मृतिपूर्वक दुःख या उसके साघनरूप अभिमत विषय में क्रोध ) ॥ १. 'मोक्ष' के १८ नाम हैं- महानन्दः, अमृतम्, सिद्धि:, कैवल्यम्, अपुनर्भवः, शिवम्, निःश्रेयसम्, श्रेय: ( - यस् ), निर्वाणम्, ब्रह्म ( झन्, पुन), निर्वृतिः, महोदयः, सर्वदुः खक्षयः, निर्याणम्, अक्षरम्, मुक्तिः, मोक्षः, अपवर्गः ॥ शेषश्चात्र – निर्वाणे स्यात् शीतीभावः । शान्तिनैश्चिन्त्यमन्तिकः । २. 'मुमुक्षु' ( मुक्ति चाहनेवाला, मुनि) के ११ नाम हैं – मुमुक्षुः, श्रमणः (+श्रवणः ), यतिः, वाचंयमः, यती ( - तिन् ), साधुः, अनगारः, ऋषिः, मुनिः (पुत्री), निर्ग्रन्थः, भिक्षुः ॥ ..33 ३. इस 'मुमुक्षु' का धन ' तप, योग, शम, आदि ( " आदि' शब्दसे 'क्षमा, ' का संग्रह है) हैं, अत एव मुनिके यौगिक नाम - तपोधनः, योगी (- गिन् ), शमभृत्, क्षान्तिमान् (-मत् ), होते हैं । ४. यथास्थिति तत्त्वका ज्ञान, श्रद्धान चरित्र- ये तीनों मोक्षके उपाय हैं | ( सम्यक् तत्त्वमें रुचि ), और ५. 'मौन, चुप रहना' के २ नाम हैं - अभाषणम्, मौनम् ( पुन ) ॥ ६. 'धर्मके उपदेशक' का १ नाम है - गुरु: ( + धर्मोपदेशक: ) । ७. 'अनुयोग ( व्याख्या) करनेवाले' का १ नाम है -आचार्यः ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy