SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ तिर्यकाण्ड: ४] मणिप्रभाव्याख्योपेतः ३२१ १भृङ्गः कलिङ्गो धूम्याटः २कङ्कस्तु कमनच्छदः ॥ ३६६ ।। लोहपृष्ठो दीर्घपादः कर्कटः स्कन्धमल्लकः । चिल्लः शकुनिरातापी ४श्येनः पत्त्री शशादनः ॥ ४००॥ पदाक्षाय्यो दूरहग्गृध्रोऽथोत्क्रोशो मत्स्यनाशनः। पुररः ७कीरस्तु शुको रक्ततुण्डः फलादनः॥४०१॥ पशारिका तु पीतपादा गोराटी गोकिराटिका । स्याच्चर्मचटकायान्तु जतुकाऽजिनपत्रिका ।। ४०२॥ १०वल्गुलिका मुख विष्ठा परोष्णी तैलपायिका । ११ककरेटुः करेटुः स्यात्करटुः कर्कराटुकः॥ ४०३ ॥ १२ाटिरातिः शरारिः स्यात् १३कृकणककरौ समौ । १. 'भुजङ्गा पक्षी' के ३ नाम है-भृङ्गः, कलिङ्गः, धूम्याटः ।। २. 'कङ्क पक्षी'के ६ नाम हैं-कङ्कः, कमनच्छदः, लोहपृष्ठः, दीर्घपादः, कटः, स्कन्धमल्लकः ।। ३. 'चील पक्षी'के ३ नाम हैं-चिल्लः, शकुनिः, आतापी (-पिन् । + पातायी-यिन)॥ ४. 'बाज पक्षी'के ३ नाम हैं-श्येनः, पत्री (-त्रिन् ), शशादनः ॥ ५. गीध के ३ नाम हैं-दाक्षाय्यः, दूरदृक् (-दृश् ), गृध्रः ॥ शेषश्चात्र-गृध्रे तु पुरुषव्याघ्रः कामायु: कुणितेक्षणः । सुदर्शनः शकुन्याजौ।" ६. कुरर पक्षी' के ३ नाम हैं-उत्कोशः, मत्स्यनाशनः, कुररः॥ ७. 'सुग्गे, तोते'के '४ नाम हैं-कीर:, शुकः, रक्ततुण्डः, फलादनः . (+मेधावी-विन् ) ॥ . शेषश्चात्र-“शुके तु प्रियदर्शनः ।। श्रीमान् मेधातिथिर्वाग्मी ।" ८. मैना पक्षी'के ४ नाम है -शारिका, पीतपादा, गोराटी, गोकिरा टिका (+ गोकिराटी)॥ . ६. 'चमगादड़ के ३ नाम हैं-चर्मचटका, जतुका, अजिनपत्रिका ॥ १०. 'चपड़ा नामक कीट-विशेष'के ४ नाम हैं-बल्गुलिका, मुखविष्ठा, 'परोष्णी, तैलपायिका (+निशाटनी)। ११. 'एक प्रकार के सारसजातीय पक्षी'के. ४ नाम हैं-कर्करेटुः, करेटुः, करटुः, कर्कराटुकः, (+कर्करराटुः )॥ १२ 'श्राडी पक्षी' के ३ नाम हैं-आटि:, आतिः, शरारि: ( सब स्त्री) ॥ १३. 'तीतरकी जातिके पक्षी,या अशुभ बोलनेवाले पक्षि-विशेष'के २ नाम, है-वृकणः, क्रकरः॥ २१ अ० चि०
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy