SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३२० अभिधानचिन्तामणिः -श्चाषे किकीदिविः । २चातकः स्तोकको बप्पीहः सारङ्गो नभोऽम्बुपः ॥ ३६५ ।। ३चक्रवाको रथाङ्गाह्वः कोको द्वन्द्वचरोऽपि च । ४टिट्टिभस्तु कटुक्काण उत्पादशयनश्च सः ।। ३६६ ॥ ५चटको गृहबलिभुक् कलविङ्कः कुलिङ्ककः । क्ष्योषित्तु तस्य चटका ७स्त्र्यपत्ये चटका तयोः ।। ३६७ ॥ पुमपत्ये चाटकैरोदात्यूहे कालकण्टकः।। जलरङ्कजेलरञ्जो १०बके कहो बकोटवत् ।। ३६८॥ ११बलाहकः स्यादलाको १२वलाका विसकण्ठिका।.. १. 'चास पक्षी'के २ नाम हैं-चाषः, किकीदिविः (+किकिदीबिः, किकी, दिविः)॥ . २. 'चातक पक्षी'के ५ नाम हैं-चातकः, स्तोककः, बप्पीहः, सारङ्गः, नभोऽम्बुपः ॥ ३. 'चकवा पक्षी'के ३ नाम हैं-चक्रवाकः, रथाङ्गाहः ('पहिया के वाचक सब नाम, अत:-रथाङ्गः, चक्रः,), कोकः, द्वन्द्वचरः ॥ ४. 'टिटिहिरी पक्षी'के ३ नाम हैं-टिटिभः (+टीटिभः ), कटुकवाणः, उत्पादशयनः ॥ ५. गौरेया पक्षी'के ४ नाम हैं-चटकः, गृहबलिभुक् (- ज ), कलविङ्कः, कुलिङ्ककः (+कुलिङ्गः )॥ ६, 'मादा गौरैया पक्षी (गौरैया पक्षी की स्त्री )'का १ नाम है चटका॥ ____७. 'उन दोनोंकी मादा सन्तान (स्त्रीबातीय बच्चे .)'का १ नाम हैचटका॥ ८. 'उन दोनोंकी नर सन्तान ( पुरुष जातीय बच्चे )'का १ नाम हैचाटकरः॥ ६. 'जलकौवा'के ४ नाम हैं-दात्यूहः (+ दात्योहः ), कालकण्टक: (+कालकण्ठकः ), जलरङकुः, जलरक्षः ।। १०. 'बगुले'के ३ नाम हैं-बकः, कहः, बकोटः॥ ११. 'बगलाजातीय पक्षि-विशेष,या 'बाक' पक्षी'के २ नाम है--बलाहकः, बलाकः ( पु +नि स्त्री)। __ १२. 'बगली, बगलेकी स्त्री'के २ नाम हैं-बलाका, विसकण्ठिका (+विसकण्टिका, बकेरुका )।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy