SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३१६ तिर्यकाण्ड: ४] 'मणिप्रभा'व्याख्योपेतः १६साश्चक्राङ्गवक्राङ्गमानसौकासितच्छदाः॥ ३६१ ।। राजहंसास्त्वमी चन्चुचरणैरतिलोहितः।। ३मल्लिकाक्षास्तु मलिनैर्धातराष्ट्राः सितेतरैः।। ३६२॥ ५कादम्बास्तु कलहंसाः प्रक्षः स्युरतिधूसरैः। ६वारला वरला हंसी वारटा वरटा च सा ।। ३६३ ॥ ७दार्वाघाटः शतपत्रः खञ्जरीटस्तु खञ्जनः। सारसस्तु लक्ष्मणः स्यात्पुष्कराख्यः कुरङ्करः ॥ ३६४॥ १०सारसी लक्ष्मणा११ऽथ कङ्क्रौञ्चे १. 'हंसो के ५ नाम हैं-हंसाः, चक्राङ्गाः, वक्राङ्गाः, मानसौकसः (- कस् ), सितच्छदाः ॥ शेषश्चात्र-"हंसेषु तु मरालाः स्युः ।" २. 'अधिक लाल रंगके चोच और पैरवाले हंसों'का १ नाम हैराजहंसः ॥ .. ३. 'मलिन (धूमिल ) चोंच तथा चरणोवाले हंसोका १ नाम है-मल्लिकाक्षाः॥ __४. काले रंगके चोंच तथा चरणोंवाले हंसो'का १ नाम है-धार्तराष्ट्राः ॥ . ५. 'अत्यन्त धूसर रंगके पंखोवाले हंसों के २ नाम हैं-कादम्बाः, कलहंसाः ॥ विमर्श-राजहंस' (३६२ ) से यहां तक सब पर्यायोंमें बहुत्व अवि- ' क्षित होनेसे एकवचनमें भी इन शब्दोंका प्रयोग होता है )॥ .. ६. 'हंसी' के नाम हैं-वारला, वरला, हंसी, वारटा, वरटा ।। ७. 'कठफोरवा पक्षी'के २ नाम हैं-दाघाटः, शतपत्रः ।। ८. 'खान ( खड़लिच ) पक्षी' के २ नाम हैं-खञ्जरीट:, खञ्जनः॥ ___E. 'सारस पक्षी'के ४ नाम हैं-सारसः, लक्ष्मणः, पुष्कराख्यः ('कमल' के वाचक सब पर्याय अतः-कमलः, जलजः,""""""") कुरङ्करः ।। शेषश्चात्र-“सारसे दीर्घजानुकः । - गोनदों मैथुनी कामी श्येनाक्षो रक्तमस्तकः ॥ १०. सारसी' (मादा सारस पक्षी ) के २ नाम है-सारसी, लक्ष्मणा (+लक्ष्मणी)॥ ११. क्रौञ्च पक्षी' के २ नाम है-क्रुङ (-ञ्च्), क्रौञ्चः (पु । क्रुञ्चा, स्त्री)॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy