SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३१८ अभिधानचिन्तामणिः -पिच्छं बह शिखण्डकः । प्रचलाकः कलापश्च २मेचकश्चन्द्रकः समौ ॥ ६८६ ॥ ३वनप्रियः परभृतस्ताम्राक्षः कोकिला पिकः । कलकण्ठः काकपुष्टः ४काकोऽरिष्टः सकृत्प्रजः।। ३८७ ॥ आत्मघोषश्चिरजीवी घूकारिः करटो द्विकः। एकदृग्वलिभुग्ध्वाक्षो मौकुलियसोऽन्यभृत् ।। ३८८ ॥ ५वृद्धद्रोणदग्धकृष्णपर्वतेभ्यस्त्वसौ परः। वनाश्रयश्च काकोलो ६मद्गुस्तु जलवायसः ।। ३८६ ॥ . ७के निशाटः काकाधिकौशिकोलूकपेचकाः। . दिवान्धोऽथ निशावेदी कुक्कुटश्चरणायुधः ॥ ३६० ॥ कृकवाकुस्ताम्रचूडो विवृताक्षः शिखण्डिकः। १. 'मोरके पङ्ख'के ५ नाम हैं-पिच्छम्, बहम् (पु न), शिखण्डकः प्रचलाकः, कलापः ।। २. 'मोरके पलके ऊपरी भागमें होनेवाले चन्द्राकार रंगीन चिह्नविशेष के २ नाम है-मेचकः, चन्द्रकः ॥ ३. 'कोयल'के ७ नाम हैं-वनप्रियः, परभृतः (+श्रन्यभृतः, परपुष्टः ), ताम्रान:, कोकिल: (+कोकिला, स्त्री ), पिकः, कलकण्टः, काकपुष्टः ॥ शेषश्चात्र-"कोकिले तु मदोल्लापी काकजातो रतोद्वहः । मधुघोषो मधुकण्ठः सुधाकण्ठः कुहूमुखः॥ घोषयित्नु: पोषांयत्नुः कामतालः कुनालिकः” । ४. 'कौवे' के १४ नाम हैं-काकः, अरिष्टः, सकृत्प्रजः, प्रारमघोषः, चिरजीवी (- विन् ), घूकारिः, करटः द्विकः, एंकटक (श ), बलिभुक् (-ज । +बलिपुष्टः ), ध्वाक्षः, मौकुलिः, वायसः, अन्यभृत् ।। ५. 'विभिन्न जातीय कौवो'का १-१ नाम है-वृद्धकाकः, द्रोणकाकः (+दोणः ), दग्धकाकः, कृष्णकाकः, पर्वतकाकः, वनाश्रयः, काकोलः ।। ६. 'जलकौवे'के २ नाम हैं-मद्गुः, जलवायसः ॥ ७. 'उल्लू के ७ नाम हैं-घूकः, निशाटः, काकारिः, कौशिकः, उलूकः, पेचकः, दिवान्धः ।। ८. 'मुर्गे'के ७ नाम हैं-निशावेदी ( - दिन् ), कुक्कुट: (पु न ), चरणायुधः, कृकवाकुः, ताम्रचूडः, विवृताक्षः, शिखण्डिकः॥ शेषश्चात्र-"कुक्कुटे तु दीर्घनादश्चर्मचूडो नुखायुधः । मयूरचटकः शौण्डो रणेच्छुश्च कलाधिकः ॥ आरणी विष्किरो बोधिनन्दीक: पुष्टिवर्धनः । चित्रवाजो महायोगी स्वस्तिको मणिकण्ठकः ।। उषाकीलो विशोकश्च ब्राजस्तु प्रामकुक्कुटः ।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy