SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ तिर्यकाण्ड: ४] 'मणिप्रभा व्याख्योपेतः ३१७ -१श्वन्चुश्चञ्चूः सृपाटिका । नोटिश्च २पत्रं पतत्रं पिच्छं वाजस्तनूरुहम् ॥ ३८३ ॥ पक्षो गरुच्छश्चापि ३पक्षमूलन्तु पक्षतिः । ४प्रडीनोडीनसंडीनडयनानि नभोगतौ ॥ ३८४॥ ५पेशीकोशोऽण्डे ६कुलायो नीडे ७केकी तु सर्पभुक् । मयूरबहिणौ नीलकण्ठो मेघसुहृच्छिखी ।। ३८५ ॥ शुक्लापागोप्स्य वाक् केकाविहङ्गमः, खगः, पतगः, विहङ्गः, शकुनिः, शकुन्तिः, शकुनः, विः, वयः, (-यस ), शकुन्तः, नभसङ्गमः, विकिरः, पत्ररथः, विहायः (-यस ), द्विजः, पक्षी (-क्षिन ), विम्किरः, पतत्त्री (-त्रिन् ।+पतत्रिः ), पतन् (-तत् ), पतङ्गः, पित्सन् (-सत् ), नीडजः, अण्डजः, अंगोकाः (-कस्)॥ शेषश्चात्र-भवेत् पक्षिणि चञ्चुमान ।। . कण्ठाग्निः, कीकसमुखो लोमकी रसनारदः । वारङ्ग-नाडीचरणौ ॥” । १. 'चोंच, ठोर के ४ नाम हैं-चञ्चुः, चञ्चूः, सुपाटिका (+सुपाटी), कोटिः ( सब स्त्री)॥ . २. 'पंख'के ८ नाम है-पत्त्रम् , पतत्त्रम, पिच्छम् (+पिञ्छम् ), वाजः, तनूरुहम् ( पुःन ), पक्षः, गरुत्, छदः (२ पु न)। ३. 'पंखकी जड़का १ नाम है-पक्षतिः॥ ४. 'पक्षियोंके उड़नेके गति-विशेष'का क्रमशः १-१ नाम हैप्रडीनम, उड्डीनम्, संडीनम्, डयनम् (+नभोगतिः )॥ ५. 'अण्डे के २ नाम हैं-पेशीकोशः - (+पेशी, कोषः ), अण्डम् (पु न)॥ . ६. 'खोता, घोसला'के २ नाम हैं-कुलायः, नीडः ।। ७. 'मोर' के ८ नाम · हैं-केकी (-किन ), सर्पभुक (-भुज ), मयूरः, . बहिणः (+बहीं,-हिन् ), नीलकण्ठः, मेघसुहृत् (-द् ), शिखी (-खिन् । यौ०शिखावल: ), शुक्लापाङ्गः ॥ शेषश्चात्र-मयूरे चित्रपिङ्गलः । नृत्यप्रियः स्थिरमदः खिलखिल्लो गरव्रतः । मार्जारकण्ठो मरुको मेघनादानुलासकः ।। मयुको बहुलग्रीवो नगावासश्च चन्द्रकी ।" ८. 'मोरकी बोली'का १ नाम है-केका ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy