SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २८६ अभिधानचिन्तामणिः १सा कृष्णा मधुका रक्ता शोधिका मुसटी सिता। पीता माधव्यरथोदालः कोद्रवः कोरदूषकः ॥ २४३ ॥ ३चीनकस्तु काककङ्ग ४ऽर्यवनालस्तु योनलः । जूर्णाह्वयो देवधान्यं जोन्नाला बीजपुष्पिका ॥ २४४ ॥ पूशणं भङ्गा मातुलानो स्यादुमा तु सुमाऽत्तसी। ७गवेधुका गवेधुः स्या उज्जतिलोऽरण्यजस्तिलः ॥ २४५ ॥ हषण्ढतिले तिलपिञ्जस्तिलपेजो१०ऽथ सर्षपः। कदम्बकस्तन्तुभो११ऽथ सिद्धार्थः श्वेतसर्षपः॥ २४६ ।।.. १२माषादयः शमीधान्यं १३शूकधान्यं यवादयः। १४स्यात्सस्यशूकं किंशारु: १. 'काली, लाल, सफेद और पीली टाँगुन' के क्रमशः १-१ नाम हैंमधुका, शाधिका, मुसटी, माधवी ॥ २. 'कोदोके ३ नाम हैं-उद्दालः, कोद्रवः, कोरदूषकः ।। ३. 'चीना ( इसका 'माहा' बनता है ) के २ नाम हैं-चीनकः, काककङ्ग :॥ ४. 'ज्वार, जोन्हरी, मसूरिया के ६ नाम हैं-यवनालः, योनलः, जूर्णाहयः, देवधान्यम् , जोनाला, बीजपुष्पिका ॥ ५. 'सन'के ३ नाम हैं-शणम्:, भङ्गा, मातुलानी ॥ ६. 'तीसी, अलसी के ३ नाम है-उमा, हुमा, अतसी ॥ ७. 'मुनियोंका अन्न-विशेष'के २ नाम हैं-गवेधुका (+ गवीधुका), गवेधुः (स्त्री+गवेडुः)॥ ८. 'वनतिल'का १ नाम है-जर्तिलः ॥ ६. 'फलहीन (नहीं फलनेवाले ) तिल'के ३ नाम है-पण्दतिल:, तिलपिलः, तिलपेजः ॥ १०. 'सरसो'के ३ नाम हैं-सर्षपः, कदम्बकः, तन्तुभः ।। ११. 'श्वेत ( या पीले) सरसो'के २ नाम हैं-सिद्धार्थः, श्वेतसर्षपः ॥ ९२. 'उड़द आदि ( ४।२३७) अन्न'का १ नाम है-शमीधान्यम् । अर्थात् ये अन्न फली (छीमी )में उत्पन्न होते हैं ।, १३. 'जौ' श्रादि (४।२३६ ) अन्न'का १ नाम है-शूकधान्यम् । अर्थात् जौ, गेहूँ श्रादि अनमें 'टू'ड' होते हैं । १४. 'जौ आदिके टूड'के २ नाम हैं .-सस्यशूकम् (पु न ), किंशारुः (पु)॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy