SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ तिर्यककाण्ड: ४] मणिप्रभा'व्याख्योपेतः २८५ श्माषस्तु मदनो नन्दी वृष्यो बीजवरो बली ॥ २३७ ॥ मुद्गस्तु प्रथनो लोभ्यो बलाटो हरितो हरिः । ३पीतेऽस्मिन् वसु-खण्डीर-प्रवेल-जय-शारदाः ॥ २३८॥ ४कृष्णे प्रवर-वासन्त-हरिमन्थज-शिम्बिकाः। ५वनमुद्गे . तुवरक-निगूढक-कुलीनकाः ।। २३६ ।। खण्डी च दराजमुद्गे तु मकुष्ठकमयुष्ठको। गोधूमे सुमनो वल्ले निष्पावः शितशिम्बिकः ।।२४०॥ कुलत्थस्तु कालवृन्त१०स्ताम्रवृन्ता कुलस्थिका। ११आढकी तुवरी वर्णा स्यात् १२कुल्मासस्तु यावकः ॥ २४१ ॥ १३नीवारस्तु वनव्रीहिः १४श्यामाक-श्यामको समौ। १५कङ्गस्तु का नी कङ्गु : प्रियङ्गुः पीततण्डुला ॥ २४२ ॥ १. 'उड़द'के ६ नाम है-माषः (पु न), मदनः, नन्दी (-न्दिन् ), वृष्यः, बीजवरः, बली (-लिन् )॥ २. 'हरे रंगकी मूग'के ६ नाम है-मुद्गः, प्रथनः, लोभ्यः, बलाटः, हरितः, हरिः (पु.)॥ ३. पीली मूग'के ५ नाम हैं-वसुः, खण्डीरः, प्रवेल:, जयः, शारदः।। ४. 'काली मूंग'के ४ नाम है-प्रवरः, वासन्तः, हरिमन्यजः, शिम्बिकः ॥ ५. धममूंग'के ५ नाम हैं-वनमुद्गः, तुवरकः, निगूढकः, कुलीनकः, खण्डी (-ण्डिन्.)॥ ६. 'राजमूंग (उत्तमजातीय मूंग )के ३ नाम है-राजमुद्गः , मकुष्ठकः, मयुष्ठकः ॥ . ७. 'गेहूँ के २ नाम है-गोधूमः, सुमनः ॥ ८. राजमाष (काली उरद ) या एक प्रकारका गेहूँके ३ नाम हैंवल्लः, निष्पावः, शितशिम्बिकः ॥ ६. 'कुल्थी के २ नाम है-कुलत्या, कालवृन्तः ।। १०. 'छोटी कुल्थी'के २ नाम हैं-ताम्रवृन्ता, कुलस्थिका ॥ ११. 'रहर के ३ नाम हैं-आढकी, तुवरी, वर्णा ॥ १२. 'अधसूखे उड़द आदि या विना टूडवाले जौ'के २ नाम हैं-- कुल्मासः (+कुल्माषः), यावकः ॥ १३. 'नीवार, तेनी'के २ नाम हैं-नीवारः, वनव्रीहिः ॥ १४: 'सांवा के २ नाम हैं-श्यामाकः, श्यामकः ॥ १५. ( पीले चावलवाली ) 'टाँगुन'के ५ नाम हैं-फङ्गः, कङ्गुनी, कङ्गः, प्रियङ्ग :, पीततण्डुला ( सब स्त्री ) ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy