SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ तिर्यक्काण्डः ४ ] 'मणिप्रभा' व्याख्योपेतः २७१ १वायुः समीरसमिरौ पवनाशुगौ नभःश्वासो नभस्बदनिलश्वसनाः समीरणः । वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः कम्पाकनित्यगतिगन्धवहप्रभञ्जनाः। १७२ । मातरिश्वा जंगलगणः पृषदश्वो महाबलः । मारुतः स्पर्शना दैत्यदेवो २झञ्झा स वृष्टियुक् ॥ १७३ ॥ ३प्राणा नासाप्रहृन्नाभिपादाङ्गुष्ठान्तगोचरः । ४ अपानः पत्रनो मन्थापृष्ठपृष्ठान्तपाणिगः ।। १७४ ॥ ५समानः सन्धिहृन्नाभि६षूदानो हृच्छिरोऽन्तरे । ७ सर्वत्ववृत्तिको व्यान - चला, शम्पा ( + सम्पा ) अचिरप्रभा, श्राकालिकी, शतह्रदा, चञ्चला, चपला, अशनि: ( पु स्त्री ), सौदामनी ( + सौदामिनी ), क्षणिका, ह्रादिनी, जलवालिका ॥ || अग्निकायिक समास ॥ १. ('अत्र यहाँ से ४ । १७५ तक 'वायुकायिक' जीवों' का वर्णन करते हैं -) 'हवा' के २६ नाम हैं - वायुः, समीर, समिर:, पवनः, आशुगः, नभःश्वासः, नभस्वान्, (-स्वत् ), अनिलः श्वसनः समीरणः, वातः, अहिकान्तः पवमानः, मरुत्, प्रकम्पनः, कम्पाकः, नित्यगति: ( + सदागतिः ), गन्धवहः ( + गन्धवाहः ), प्रभञ्जनः, मातरिश्वा ( - श्वन्), जगत्प्राणः, पृषदश्त्रः, महाबलः, मारुतः, स्पर्शन, दैत्यदेव: ( सत्र पु ) || • शेषश्चात्र - वायौ सुरालयः प्राणः संभृतो जलभूषणः । शुचिर्वहो. लोलघण्टः पश्चिमोत्तरदिक्पतिः ॥ अङ्कतिः क्षिपणुर्मक ध्वजप्रहरणश्चलः । शीतल जलकान्तारो मेघारिः सुमरोऽपि च ॥ २. 'वर्षायुक्त हवा' का १ नाम है – झा | ३. 'प्राणवायु ( नाक के अग्रभाग, हृदय, नाभि और पैरके झूठे में स्थित वायु) का १ नाम है - प्राणः ॥ ४. 'अपानवायु (ग्रीवा के पीछेके दोनों भाग, पीठ, गुदा, पैरके पीछेवाले भागमें स्थित वायु ) का १ नाम है- अपानः ॥ ५. 'समानवायु ( सब ( सन्धियों ) जोड़ों, हृदय तथा नाभिमें स्थित - वायु ) का १ नाम है- -समानः ॥ ६. ‘उदानवायु (हृदय तथा शिरके मध्य भाग (कण्ठ, तालु एवं भूमध्य ) में स्थित वायु ) का १ नाम है - उदानः ॥ ७. 'व्यानवायु ( सम्पूर्ण चमड़े में स्थित वायु ) का १ नाम है - व्यानः |
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy