SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २६१ तिर्यकाण्ड: ४] 'मणिप्रभा'व्याख्योपेतः श्मरकतन्त्वश्मगर्भ गारुत्मतं 'हरिन्मणिः । २पद्मरागो लोहितकलक्ष्मीपुष्पारुणोपलाः ॥ १३० ॥ ३नीलमणिस्त्विन्द्रनीलः ४सूचीमुखन्तु हीरकः । वरारकं रत्नमुख्यं , वनपर्यायनाम च ॥ १३१ ।। ५विराटजो राजपट्टो राजावर्तोऽथ विद्रमः। रक्ताको रक्तकन्दश्च प्रवालं हेमकन्दलः ॥ १३२॥ ७सूर्यकान्तः सूर्यमणिः सूर्याश्मा दहनोपलः। ८चन्द्रकान्तश्चन्द्रमणिश्चान्द्रन्द्रोपलश्च सः॥ १३३ ॥ हक्षीरतैलस्फाटिकाभ्यामन्यौ खस्फटिकाविमौ । १. 'मरकतमणि, पन्ना'के ४ नाम हैं-मरकतम् , अश्मगर्भम् , गारुत्मतम् , हरिन्मणिः ।। २. पद्मराग मणि'के ४ नाम है-पनरागः (पु न ), लोहितकः, लक्ष्मीपुष्पम् , अरुणोपल: (+शोणरत्नम् )॥ ३. 'इन्द्रनीलमणि, नीलम'के २ नाम है-नीलमणिः, इन्द्रनील: (पु न)॥ ४. 'हीरा'के ५ नाम है-सूचीमुखम्, हीरकः (न I+पु ।+हीरः ), वरारकम् ,. रस्नमुख्यम् , वज्रपर्यायनांमक ( वज्रके पर्यायवाचक सब नाम, अत:-+वज्रम् , दम्भोलिः,....)" ५. 'लाजावत'के ३ नाम हैं-विराटज: (+वैराटः ), राजपट्टः, राजावर्तः ॥ ___६. मूंगा'के ५ नाम हैं-विद्रुमः, रक्ताङ्का, रक्तकन्दः, प्रवालम् (पु न ), हेमकन्दलः ॥ .. ७. 'सूर्यकान्तमणि'के ४ नाम है-सूर्यकान्तः, सूर्यमणिः, सूर्याश्मा (- श्मन ), दहनोपलः ॥ ८. 'चन्द्रकान्तमणि' के ४ नाम है-चन्द्रकान्तः, चन्द्रमणिः, चान्द्रः, चन्द्रोपल: ॥ ६. दूधके समान श्वेत तथा तैलके समान रंगवाले स्फटिकों से भिन्न रनवाले इन दोनों ( सूर्यकान्तमणि तथा चन्द्रकान्तमणि )का 'खस्फटिको' अर्थात् 'आकाशस्फटिको' भी नाम है। (दोनोंके अर्थमें प्रयुक्त होनेसे द्विवचन कहा गया है, वह द्विवचन नित्य नहीं है)। विमर्श-'वाचस्पति ने कहा है कि स्फटिकके ३ भेद है-आकाशस्फटिक, .
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy