SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २६० अभिधानचिन्तामणिः -१थ मनीगुप्ता मनःशिला ॥ १२५ ॥ करवीरा नागमाता रोचनी रसनेत्रिका । नेपाली कुनटी गोला मनोहा नार्गाजाह्वका ।। १२६ ॥ सिन्दुरं नागजं नागरक्तं शृङ्गारभूषणम् । चीनपिष्टं ३हंसपादकुरुविन्दे तु हिङ्गलः ।। १२७ ॥ ४शिलाजतु स्याद् गिरिजमर्थ्यं गैरेयमश्मजम् । ५क्षारः काचः ६कुलाली तु स्याच्चक्षुष्या कुलत्थिका ॥ १२८ ॥ बोलो गन्धरसः प्राणः पिण्डो गोपरसः शशः। ... रत्नं वसु मणिहस्तत्र वैडूर्य वालवायजम् ।। १२६ ॥ गन्धि, खजू रम, वंशपत्रकम , आलम , पीतनम, तालम , गोदन्तम् (+गोपित्तम् ), नटमण्डनम्, वङ्गारिः, लोमहृत् ॥ १. 'मैनसिल'के ११ नाम हैं--मनोगुप्ता, मनःशिला (+शिला), करवीरा, नागमाता (-मातृ ), रोचनी, रसनेनिका, नेपाली (+नेपाली), कुनटी, गोला, मनोहा, नागजिहिका || . . . २. 'सिन्दूर'के ५ नाम है-सिन्दूरम् , नागजम् , नागरक्तम्, शृङ्गारभूषणम् (+शृङ्गारम् ), चीनपिष्टम् ॥ . ३. 'हिंगुल'के ३ नाम हैं-सपादः, कुरुविन्दम्, हिङ्गलः (पु ।+न पु I + हिङ्गलुः)॥ ___४. 'सिलाजीत'के ५ नाम है-शिलामतु (न), गिरिजम् , अर्घ्यम, गैरेयम्, अश्मजम् ॥ ५. 'काच'के २ नाम है-क्षारः, काचः॥ . ६. 'काला सुमा'के ३ नाम हैं-कुलाली, चक्षुष्या, कुलस्थिका ।। ७. 'गन्धरस'के ६ नाम है--बोलः, गन्धरस:, प्राणः, पिण्डः, गोपरस: (+रस:), शशः॥ ८. 'रत्न, मणि, जवाहरात'के ३ नाम हैं-रत्नम् , वसु (न), मणि: (पु स्त्री।+माणिक्यम् )॥ विमर्श-रत्न की आठ जातियाँ हैं, यथा-हीरा, मोती, सोना, चांदी, चन्दन, शङ्ख, चर्म ( मृगचर्म, व्याघ्रचर्म आदि ) और वस्त्र'। : ६. उनमें 'वैडूर्य, विल्लौर मणि'के २ नाम हैं-वैडूर्यम् , वालवायजम् ॥ १. तद्यथा वाचस्पति:-"हीरकं मौक्तिकं स्वर्ण रजतं चन्दनानि च । शङ्खश्च च वस्त्रञ्चेत्यष्टौ रत्नस्य जातयः ।।" इति ।।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy