SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ तिर्यककाण्डः ४] 'मणिप्रभा'व्याख्योपेतः ૨૫. १रसगर्भ तार्यशैलं तुत्थे दावीरसोद्भवे ॥ ११६ ॥ २पुष्पाञ्जनं रीतिपुष्पं पौष्पकं पुष्पकेतु च । ३माक्षिकं तु कदम्बः स्याच्चक्रनामाऽजनामकः ॥ १२० ॥ ४ताप्यो नदीजः कामारिस्तारारिर्विटमाक्षिकः।। ५सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती ॥ १२१ ॥ आढको तुवरी कसोद्भवा काच्छी मृदाह्वया । ६कामीसं धातुकासीसं खेचरं धातुशेखरम् ॥ १२२ ॥ द्वितीयं पुष्पकासीसं कंसकं नयनौषधम् । गन्धाश्मा शुल्वपामाकुष्ठारिर्गन्धिकगन्धकौ।। १२३ ।। सौगन्धिकः शुकपुच्छो हरितालन्तु पिञ्जरम् । . बिडालक विनगन्धिं खजूरं वंशपत्रकम् ।। १२४ ॥ आलपीतनतालानि गोदन्तं नटमण्डनम् । वङ्गारिर्लोमहृच्चा- - . १. 'दारुहल्दीके रससे बने हुए तूतिया'के २ नाम है-रसगर्भम् , तायशैलम् ।। २. 'तपाये हुए पीतलकी मैलसे बने हुए सुर्मे'के ४ नाम है-पुष्पाञ्चनम (+कुसुमाजनम ), तार्यशैलम , पौष्पकम् , पुष्पकेतु ॥ विमर्श'अञ्जन-सम्बन्धी भेदोपभेद तथा मतान्तरोंको अमरकोष ( २। ६ । १०२ )के मत्कृत 'मणिप्रभा टीका तथा 'अमरकौमुदी' टिप्पणीमें देखें । ३. 'माक्षिक' (सहद या सोनामक्खी)के ४ नाम है-माक्षिकम , कदम्बः, चक्रनामा (-मन् । चक्रके पर्यायवाचक सब शब्द), अजनामकः ( अब अर्थात् विष्णुके पर्यायवाचक सब शब्द , अतः-वैष्णवः,...") । ___४. 'विटमाक्षिक'के ५ नाम हैं-ताप्यः, नदीजः, कामारिः, तारारिः, विटमाक्षिकः॥ ५. 'पर्पटो'के ११ नाम . . हैं-सौराष्ट्री, पार्वती, काक्षी, कालिका, पर्पटी, सती, आढकी, तुवरी, कंसोद्भवा, काच्छी, मृदाहया । मिट्टीके पर्याय: वाचक शब्द, अतएव-मृत्तिका, मृत्स्ना , मृत्सा,....)॥ ____६. 'कसीस' के ४ नाम है—कासीसम् , धातुकासीसम् , खेचरम् , 'धातुशेखरम् ।। ७. 'फूलकसीस'के ३ नाम हैं-पुष्पकासीसम् , कंसकम् , नयनौषधम् ॥ ८. 'गन्धक'के ८ नाम हैं-गन्धाश्मा (-श्मन् ), शुल्वारिः, पामारिः, कुष्ठारिः, गन्धिकः, गन्धकः, सौगन्धिकः, शुकपुच्छः ॥ ६. 'हरताल'के १३ नाम है-हरितालम, पिञ्जरम् बिडालकम्, विस
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy