SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २५८ अभिधानचिन्तामणिः -१थारकूटः कपिलोहं सुवर्णकम् ॥ ११३ ॥ रिरी रीरी च रीतिश्च पीतलोहं सुलोहकम् । ब्राझी त राज्ञी कपिला ब्रह्मरीतिर्महेश्वरी ॥ ११४ ॥ ३कांस्ये विद्यप्रियं घोषः प्रकाशं वङ्गशुल्वजम् । घण्टाशब्दमसुराहरवणं लोइज मलम् ॥ ११५ ।। ४सौराष्टके पश्चलोहं ५वर्तलोई तु वर्तकम् । ६पारदः पारतः सूतो हरवीजं रसश्चलः ॥ ११६ ॥ ७अभ्रकं स्वच्छपत्रं खमेघाख्यं गिरिजामले । . . स्रोतोऽअनन्तु कापोतं सौवीरं कृष्णयामुने ।। ११७ ॥ . ' ६अथ तुत्थं शिखिग्रीवं तुस्थाअनमयूरके । १०मषातुत्थं कांस्यनीलं हेमतारं वितुन्नकम् ।। ११८ ॥... ११स्यात्तु कर्परिकातुत्थममृतासङ्गमञ्जनम् ।। १. 'पित्तलके भेट-विशेष'के ७ नाम हैं.-श्रार कूटः ( पु न ), कपिलोहम्; सुवणकम् , रिरी रीरी, रीतिः, पीतलोहम् , सुलोहकम (+सुलोहम् ). २. पीतवर्ण लोई के भेद-विशेष'के ५' नाम है-ब्राह्मी, राशी, कपिला, ब्रह्मरीतिः, महेश्वरी ( किसी-किसीके मतसे 'पित्तला' आदि १२ नाम एकार्थक हैं )॥ ३. 'कांसा'के १० नाम हैं-कांस्यम , विद्युत्प्रियम् , घोषः, प्रकाशम् , वनशुल्वजम् , घण्टाशम्दम् , कंसम् , रवणम् , लोहजम , मलम् ॥ ४. 'तांबा-पीतल-रांगा-सीसा-लोहा रूप पंचलोह'के २ नाम है-सौराष्ट्रकम् , पञ्चलोहम् ॥ ५. 'लोह-विशेष या इस्पात के २ नाम हैं-~-वर्तलोहम्, वर्तकम् ।। ६. 'पारा'के ६ नाम हैं-पारदः, पारतः (पु न ), सृतः, हरबीजम् , रसः, चलः (+ चपलः)॥ ७. 'अभ्रक, अबरख'के ७ नाम हैं-अभ्रकम् , स्वच्छपत्रम् , खमेघाख्यम्(श्राकाश तथा मेघके पर्यायवाचक शब्द, अत:-+खम , गगनम् ,""""""", मेघम् , अम्बुदम् ,""""""), गिरिजामलम् ॥ ६. 'काला सुर्मा'के ५ नाम है-स्रोतोञ्जनम् , कापोतम , सौवीरम् , कृष्णम् , यामुनम् ॥ ६. 'तूतिया'के ४ नाम है-तुत्थम्, शिखिग्रीवम्, तुस्थाञ्जनम्, मयूरकम् । १०. 'नीलाथोथा'के ४ नाम है-मूषातुत्थम्, कांस्यनीलम्, हेमतारम् , वितुन्नकम् ॥ ११. 'अजन'के ३ नाम है-परिकातुत्थम् , अमृतासङ्गम् , अञ्जनम् ।।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy