SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ तिर्यककाण्ड: ४] मणिप्रभा'व्याख्योपेतः २५७ -सुवर्ण पुनः। स्वर्णं हेम हिरण्यहाटकवसून्यष्टापदं काञ्चनं कल्याणं • कनकं महारजतरैगाङ्गेयरुक्माण्यपि ॥ १०६ ॥ कलधौतलोहोत्तमवह्निबीजान्यपि गारुडं गैरिकजातरूपे । तपनीयचामीकरचन्द्रभर्माऽर्जुननिष्ककार्तस्वरकर्बुराणि ॥ ११० ॥.. जाम्बूनदं शातकुम्भं रजतं भरि भूत्तमम् । २हिरण्यकोशाकुप्यानि हेम्नि रूप्ये कृताकृते ॥ १११ ।। ३कुप्यन्तु तवयादन्यद्हरूप्यं तु द्वयमाहतम् । ५अलङ्कारसुवर्णन्तु शृङ्गीकनकमायुधम् ॥ ११२ ।। रजतश्च सुवणेञ्च संश्लिष्टे घनगोलकः। .७पित्तलारेऽ- . १. 'सोने, सुवर्ण'के ३३ नाम है-सुवर्णम् , स्वर्णम् (२ न पु), हेम (-मन् , न ।+हेमः, पु), हिरण्यम (न पु), .हाटकम् (न ।+पु), वसु (न), श्रष्टापदम् (न पु), काञ्चनम् , कल्याणम् , कनकम् , महारजतम् , राः (=रे, पु स्त्री ), गाङ्गेयम् , रुक्मम् , कलधौतम , लोहोत्तमम्, वह्निबीजम् , गारुडम् , गैरिकम् , जातरूपम् तपनीयम् , चामीकरम् , चन्द्रम् (न पु ), भर्म (-मन् , न ), अर्जुनम् , निष्कः (पु न ), कार्तस्वरम् , कबुरम , जाम्बूनदम्, शातकुम्भम् (+शातकौम्भम् ) रजतम् , भूरि ( न ।+पु ), भूत्तमम् ॥ शेषश्चात्र-सुवर्णे लोभनं शुक्र तारजीवनमौजसम् । . दीक्षायणं रक्तवर्ण श्रीमत्कुम्भं शिलोद्भवम् ॥ . · श्रेणवं तु कर्णिकारच्छायं वेणुतटीभवम् । २. 'सिका आदि बनाये हुए या बिना बनाये हुए सोना तथा चांदी के ३ नाम हैं-हिरण्यम , कोशम , अकुप्यम् ॥ ३. 'सिका बनाये या बिना बनाये हुए सोना-चाँदीको छोड़कर दूसरे तांबा श्रादि धातुका १ नाम है-कुप्यम । ___४. 'सिका आदि रूपमें परिणत सोना-चांदी, तांबा आदि सब धातुओं' का १ नाम है-रूप्यम् ॥ . ५. 'आभूषणार्थ सुवर्ण'के ३ नाम है-अलङ्कारसुवर्णम् , शृङ्गीकनकम् , आयुधम् ॥ . ६. 'मिश्रित सोना-चांदी'का १ नाम है-घनगोलकः ( पु न)॥ ७. 'पीतल के २ नाम हैं-पित्तला (स्त्री न ।+पु न ), आर:: (पुन)॥ १७ अ० चि०
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy