SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ तिर्यकाण्ड: ४] 'मणिप्रभा'व्याख्योपेतः ર૫૩ श्तद्विशालं पुनः स्थालं २स्यात्पिधानमुदश्चनम् ॥ २॥ शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमान् । ग्रावा पर्वतभूध्रभूधरधराहार्या नगो४ऽथोदयः। पूर्वाद्रिपश्वरमादिरस्त ६उदगद्रिस्त्व दिराड् मेनकाप्राणेशो हिमवान् हिमालयहिमप्रस्थौ भवानीगुरुः ॥६३॥ . हिरण्यनाभो मैनाकः सुनाभश्च तदात्मजः । रजताद्रिस्तु कैलासोऽष्टापदः स्फटिकाचलः ॥ ६४ ॥ एकौश्चः कञ्चो१०ऽथ मलय आषाढो दक्षिणाचलः। ११स्यान्माल्यवान् प्रस्रवणो १२विन्ध्यस्तु जलवालकः ॥६५ ॥ १३शत्रुञ्जयो विमलाद्रि १४रिन्द्रकीलस्तु मन्दरः। १. 'थाल, परात'का १ नाम है-स्थालम् (न स्त्री)। २. 'ढकन'के २ नाम है-पिधानम् , उदञ्चनम् ॥ ३. 'पर्वत, पहाड़'के १५ नाम हैं-शलः, अद्रिः, शिखरी (-रिन् ), शिलोच्चयः, गिरिः, गोत्रः, अचलः, सानुमान् (-मत्), ग्रावा (-वन् ), पर्वतः, भूधः ( यौ०-कुध्रः, महीध्रः,......'), भूधरः (यौ०-महीधरः, भूभृत् , पृथ्वीधरः, पृथ्वीभृत् ,..........."), धरः, अहार्यः, नगः ।। शेषश्चात्र-गिरौ प्रपाती कुट्टार उर्वङ्गः कन्दराकरः। ४. 'उदयाचल'के २ नाम हैं-उदयः (+उदयाचलः ), पूर्वाद्रिः । ५. 'अस्ताचल के २ नाम हैं-चरमाद्रिः, अस्तः (+अस्ताचलः)॥ ६. 'हिमालय पर्वत के ७ नाम हैं-उदगद्रिः, अद्रिराट (-राज ), मेनकाप्राणेशः, हिमवान् (-वत् ), हिमालयः , हिमप्रस्थः, भवानीगुरुः ॥ ७. 'मैनाफपर्वत'के ३ नाम हैं-हिरण्यनाभः, मैनांकः, सुनामः ॥ ८. कैलास पर्वत'के ४ नाम हैं-रजताद्रिः, कैलासः, अष्टापदः, स्फटि- . काचलः॥ शेषश्चात्र-कैलासे धनदावासो हराद्रिर्हिमवद्धसः ॥ ६. क्रौञ्चपर्वत'के २ नाम हैं- क्रौञ्चः, क्रुञ्चः ।। १०. 'मलय पर्वत'के ३ नाम हैं-मलयः (पु न ), आषाढः, दक्षिणाचलः ॥ शेषश्चात्र-मलयश्चन्दनगिरिः । ११. 'माल्यवान् पर्वत के २ नाम हैं-माल्यवान् (-वत्), प्रस्रवणः ॥ १२. 'विन्ध्य पर्वत के २ नाम है-विन्ध्यः, जलवालकः॥ १३. 'विमल पर्वत के २ नाम हैं-शत्रुञ्जयः, विमलाद्रिः ।। १४. 'मन्दर पर्वत के २ नाम है-इन्द्रकीलः, मन्दरः ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy