SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ तिर्यककाण्डः ४ ] 'मणिप्रभा'व्याख्योपेतः २५१ १कटः किलिब्जो मुसलोऽयोऽयं ३कण्डोलकः पिटम् ॥ ३ ॥ ४चालनी तितः ५शूपं प्रस्फोटनमथान्तिका । चुल्ल्यश्मन्तकमुद्धानं स्यादधिश्रयणी च सा ॥४॥ ७स्थाल्युखा पिठरं कुण्डं चरुः कुम्भी ८ घटः पुनः। कुटः कुम्भः करीरश्च कलशः कलसो निपः ।। ८५ ॥ हहसन्यगाराच्छक टीधानीपाच्यो. हसन्तिका । १०भ्राष्ट्रोऽम्बरीप ११ऋचीषमृजीषं पिष्टपाकभृत् ॥८६॥ १२कम्बिर्दविः खजाकाऽ१३थ स्यात्तर्दू रुहस्तकः । १४वार्धान्यान्तु गलन्त्यालूः कर्करी करको१५ऽथ सः॥ ७ ॥ नालिकेरजः करङ्क१. 'चटाई, खसकी रट्टी'के २ नाम हैं--कटः ( त्रिः), किलिजः ।। २. 'मूसल'के २ नाम हैं-मुसल: (+मुषलः ), अयोग्रम् (न पु। +अयोनिः)। ___३. 'बाँस आदिकी दौरी, डाली, ओड़ी, टोकरी. खचिया आदि के २ नाम है-कण्डोलकः, पिटम् (न पु+पिटकः)॥ ४. 'चलनी'के २ नाम हैं-चालनी (स्त्री न), तितउः (पुन)॥ ५. 'सूप'के २ नाम है-शूर्पम्, प्रस्फोटनम् (२ न पु)॥ ६. 'चुल्ही'के ५ नाम हैं-अन्तिका (+अन्ती), चुल्ली, अश्मन्तकम्, उद्धानम्, अघिभयणी ॥ . ७. 'बटलोई, चरुई, बहुगुना आदि'के ६ नाम है-स्थाली, उखा, पिठरम्, कुण्डम् (२ त्रि), चरुः (पु), कुम्भी ।। ८. 'घड़े के ७ नाम हैं-घटः (पु स्त्री), कुटः (पु न ), कुम्भः (पु स्त्री.), करीरः (पु न), कलशः, कलसः (२ त्रि ), निपः ( पु न)। ६. 'बोरसी, अंगीठी'के ५ नाम हैं-हसनी, अङ्गारशकटी. अङ्गारधानी, अनारपात्री, हसन्तिका ॥ . १०. 'भाड़, भेडसार के २ नाम हैं-भ्राष्ट्रः, अम्बरीषः ( २ पु न )॥ ११. 'तावा'के २ नाम हैं-चीषम्, ऋजीषम् ॥ १२. 'कलछुल'के ३ नाम हैं-कम्बिः, दर्विः, खजाका (३ स्त्री)॥ १३. 'लकड़ीकी कलछुलका १ नाम है-तर्दूः (स्त्री)॥ १४. 'कमण्डलु'के ५ नाम हैं-वार्धानी, गलन्ती, आलूः (स्त्री),. कर्करी, करकः (पु न)॥ १५. 'नारियल के कमण्डलु'का १ नाम है-फरङ्कः ।।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy