SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २४४ अभिधानचिन्तामणिः १चतुष्पथे तु संस्थानं चतुष्कं २त्रिपथे त्रिकम् । ३द्विपथन्तु चारपथो ४गजाद्यध्वा त्वसङ्कलः ।। ५२ ।। घण्टापथः संसरणं श्रीपथो राजवर्त्म च। उपनिष्क्रमणञ्चोपनिष्करश्च महापथः ।। ५३ ॥ ५विपणिस्तु वणिग्मार्गः स्थानं तु पदमास्पदम् । ७श्लेषत्रिमााः शृङगार्ट बहुमार्गी तु चत्वरम् ॥ ५४ ।। श्मशानं करवीरं स्यापितृप्रेताद्वनं गृहम् । १०गेहभूर्वास्तु ११गेहन्तु गृहं वेश्म . निकेतनम् ॥ ५५ ॥ मन्दिरं सदनं सद्म निकाययो भवनं कुटः। .' आलयो निलयः शाला सभोदवसितं कुलम् ।। ५६ ।। धिष्ण्यमावसथः स्थानं पस्त्यं संस्त्याय आशयः ।। ओको निवास आवासो वसतिः शरणं क्षयः ।। ५७ ।। धामागारं निशान्तश्च१. 'चौराहा, चौक'के ३ नाम हैं-चतुष्पथः, संस्थानम् , चतुष्कम् ॥ २. 'तिमुहानी ( तीन मार्गोंके सम्मिलन स्थान ) के २ नाम हैंत्रिपथम् , त्रिकम् ॥ ३. 'दोमुहानी ( दो मार्गोंके सम्मिलन स्थान ) के २ नाम हैंद्विपथम् , चारपथः ॥ ४. 'राजमार्ग, चौड़े मार्ग, सड़क के ८ नाम हैं-असङ्कलः, घण्टापथः, संसरणम्, भीपथः, राजवत्म (-मन् ), उपनिष्क्रमणम् , उपनिष्करम् , महापथः ॥ विमर्श-'दशधन्वन्तरो राजमार्गो घण्टापथः स्मृतः' ऐसा कहते हुए 'चाणक्य'ने ४० हाथ चौड़े मार्गको 'घण्टापथ' कहा है । 'अमरसिंह'ने ग्रामके मार्गको 'उपसरण' कहा है (अमर २।१।१८)॥ ५. 'बाजार वा कटरेके माग'के २ नाम हैं-विपणि: (स्त्री), वणिग्मार्गः, (+पण्यवीथी ) ॥ ६. 'स्थान, पद'के ३ नाम हैं-स्थानम् , पदम् , श्रास्पदम् ॥ ७. 'तीन मार्गोंके मिलनेके स्थान'का १ नाम है-शृङ्गाटम् ।। ८. 'बहुत मार्गोंके मिलनेके स्थान के २ नाम है-बहुमार्गी, चत्वरम् ।। ६. 'श्मशान के ६ नाम हैं-श्मशानम्, करवीरम् , पितृवनम् , प्रेतवनम्, पितृगृहम् , प्रेतगृहम् ॥ .... १०. 'घरके निमित्त स्थान'के २ नाम हैं-गेहभूः, वास्तु (न पु)॥ ११. 'गृह, घर के ३१ नाम है-गेहम् , गृहम् (२ न पु), वेश्म
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy