SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ तिर्यककाण्डः ४] 'माणप्रभा'व्याख्योपेतः २४३ . -१क्षौमाऽट्टाऽट्टालकाः समाः। २पूरे गोपुरं रथ्याप्रतोलीविशिखाः समाः॥४७॥ ४परिकूटं हस्तिनखो नगरद्वारकूटके। प्रमुख निःसरणे ६वाटे प्राचीनाऽऽवेष्टको वृतिः ॥ ४८॥ ७पदव्येकपदी पद्या पद्धतिम वर्तनी। अयनं सरणिर्मागोऽध्या पन्था निगमः मृतिः॥४६॥ सत्पथे स्वतितः पन्था ६ अपन्था अपथं समे। १०व्यध्वो दुरध्वः कदवा विपर्थ कापथं च सः॥५०॥ .. ११प्रान्तरं दूरशून्योऽध्या १२कान्तारो वर्त्म दुर्गमम् ।। १३सुरुङगा तु सन्धिला स्याद् गूढमार्गो भुवोऽन्तरे ।। ५१॥ १. 'उक्त चहारदिवारीके ऊपरमें युद्ध करनेके लिए बने हुए स्थानविशेष'के ३ नाम हैं--क्षौमः, अट्टः (पु न), अट्टालकः ॥ . २. 'नगरके द्वार (फाटक-प्रवेशमार्ग ) के २ नाम हैं--पूरम् , गोपुरम् ॥ ३. 'गली'के ३ नाम हैं--रथ्या; प्रतोली, विशिखा ॥ ४. 'नगर या किलेके द्वारपर सुखपूर्वक आने-जानेके लिए बनाये हुये ढालू रास्ता'के ३ नाम है-परिकूटम् (न पु), हस्तिनखः, नगरद्वारकूटकः॥ ५. 'निकलने ( या प्रवेशकरने )के मार्ग'के २ नाम हैं.-मुखम्, निःसरणम् ॥ . ६. 'घेरा'के ४ नाम है-वाटः ( त्रि), प्राचीनम् , आवेष्टकः, वृतिः ॥ ७: 'मार्ग, रास्ता'के १३ नाम हैं--पदवी, एकपदी, पद्या, पद्धतिः, वर्म (-र्मन् न ), वर्तनी, अयनम् , सरणिः (स्त्री), मार्गः, श्रध्वा (-ध्वन् ). पन्थाः (-थिन् । २ यु), निगमः, सुतिः ॥ ८. 'अच्छे . मार्ग के ३ नाम हैं-सत्पथः, सुपन्थाः , अतिपन्थाः (२-थिन् ॥ ६. 'अमार्ग, मार्गका अभाव'के २ नाम हैं-अपन्थाः (-थिन् ), अपथम् ॥ १०. 'कुमार्ग, खराब रास्ते'के ५ नाम हैं-व्यध्वः, दुरध्वः, कदध्वा (-ध्वन् ), विपथम्, काप्रथम् (२ न +२ पु)॥ ११. 'दूरतक सूने ( जनसञ्चारादिरहित) मार्ग'का १ नाम हैप्रान्तरम् ।। १२. ( जङ्गल आदिके ) 'दुर्गम मार्ग'का १ नाम है-कान्तारः (पुन)॥ १३. 'सुरङ्ग (भूमिके भीतर बने हुए गुप्त मार्ग) के २ नाम है-सुरुङ्गा, सन्धिला ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy