SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ y . २४२ अभिधानचिन्तामणिः ५उज्जयनी स्याद्विशालाऽवन्ती पुष्पकरण्डिनी । २पाटलिपुत्रं कुसुमपुरं ३चम्पा तु मालिनी ॥ ४२ ॥ लोमपादकर्णयोः पू४देवीकोट उमावनम् । । कोटिवर्ष बाणपुरं स्याच्छोणितपुरं च तत् ॥ ४३ ॥ ५मथुरा तु मधूपघ्नं मधुरा६ऽथ गजाह्वयम् । . स्याद् हास्तिनपुरं हस्तिनीपुरं हस्तिनापुरम् ॥ ४४ ॥ ७तामलिप्तं दामलिप्तं तामलिप्ती तमालिनी। . स्तम्बपूर्विष्णुगृहं च स्याद् विदर्भा तु कुण्डिनम् ॥ ४५ ॥ हद्वारवती द्वारका स्याद्१०निषधा तु नलस्य पूः। .. ११प्राकारो वरण: साले १२चयोवप्रोऽस्य पीठभूः ।। ४६॥ १३प्राकाराग्रं कपिशीर्ष १. 'उजयिनी'के ४ नाम हैं-उज्जयनी, विशाला, अवन्ती, पुष्पकरण्डिनी ॥ २. 'पाटलिपुत्र ( पटना ) के २ नाम हैं-पाटलिपुत्रम् , कुसुमपुरम् ।। . ३ 'चम्पापुरी'के ४ नाम है--चम्पा, मालिनी, लोमपादपूः, कर्णपूः (२-पुर+लोमपादपुरी; कर्णपुरी ) 11 . ४. 'शोणितपुरी ( बाणासुरकी नगरी ) के ५ नाम हैं-देवीकोटः, उमावनम् , कोटिवर्षम् , बाणपुरम् , शोणितपुरम् ॥ ५. 'मथुरा पुरी'के ३ नाम हैं-मथुरा, मधूपध्नम् , मधुरा ॥ ६. 'हस्तिनापुर'के ४ नाम हैं-गजाह्वयम् (गज ( हाथी )के पर्यायभूत सब नाम-यथा 'गजपुरम्, गजनगरम् ,.......'), हास्तिनपुरम्, इस्तिनीपुरम्, हस्तिनापुरम् ॥ ७. 'तामलिप्त ( बङ्गालमें स्थित ) नगरी'के ६ नाम हैं-तामलिप्तम् , दामलिप्तम्, तामलिप्ती, तमालिनी, स्तम्बपू: (-पुर् ); विष्णुगृहम् ।। ८. विदर्भपुरी'के २ नाम हैं-बिदर्भा, कुण्डिनम् (+ कुण्डिनपुरम्, कुण्डिनापुरम् )॥ ६. 'द्वारकापुरी'के २ नाम हैं-द्वारवती, द्वारका || १० 'राजानलकी नगरी (निषधा पुरी )का १ नाम है--निषधा ॥ ११. किले या नगर आदिकी ऊँची चहारदिवारी'के ३ नाम हैं-प्राकारः, वरणः, साल: ।। १२. 'उक्त चहारदिवारीके नीचेवाली आधारभूमि'के २ नाम हैं--चयः, वप्रः ( पु न )॥ १३. 'चहारदिवारीके सबसे ऊपर के भाग'के २ नाम हैं--प्राकाराग्रम् , कपिशीर्षम् ।।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy