SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ मयंकाण्ड: ३] 'मणिप्रभा'व्याख्योपेतः २१३ .-१ऽथ मलिम्लुचः ॥ ५२२ ।। पञ्चयज्ञपरिभ्रष्टो २निषिद्ध करुचिः खः । ३सुप्ते यस्मिन्नुदेत्यर्कोऽस्तमेति च क्रमेण तौ ।। ५२३ ॥ अभ्युदिताऽभिनिर्मुक्तौ ४वीरोज्झो न जुहोति यः । ५अग्निहोत्रच्छनाद् याच्यापरो वीरोपजीवकः ॥ ५२४ ॥ ६वीरविप्लावको जुह्वद् धनैः शूद्रसमाहृतैः। स्याद्वादवाद्याऽऽहतः स्या७च्छून्यवादी तुसौगतः ।। ५२५ ।। नैयायिकस्वाक्षपादो योगः (साङ्ख्यस्तु कापिलः। १०वैशेषिकः स्यादौलूक्यो ११बार्हस्पत्यस्तु नास्तिकः ।। ५२६ ॥ चार्वा को लौकायतिक१२श्चैते पडपि तार्किकाः । १. 'पञ्चयज्ञ (३ । ४८६ ) नहीं करनेवाले'का १ नाम है--मलिम्लुचः (+पञ्चयज्ञपरिभ्रष्टः)॥ ___२ जिसकी रुचि एक स्थानपर या किसी एक में निषिद्ध हो, उसका १ नाम है-खरुः, (+ निषिद्धकरुचिः)॥ ३. 'जो सूर्योदय तथा सूर्यास्त के समयतक सोता रहे, उसका क्रमसे १-१ नाम है-अम्युदितः, अभिनिर्मुक्तः॥ ४. 'हवन (अग्निहोत्र ) नहीं करनेवाले'का १ नाम है-वीरोज्झः ॥ ... ५. 'अग्निहोत्रके नाम पर याचनाकर जीविका चलाने वाले'का १ नाम है-वीरोपजीवकः.।। . ६. 'शूद्रसे प्राप्त धनके द्वारा अग्निहोत्र करनेवाले'का १ नाम हैवीरविप्लावकः ॥ . . - ७. 'जैन, स्याद्वादवादी'के २ नाम है-स्याद्वादवादी (-दिन् । + अनेकान्तवादी,-दिन् ), आईतः (+जैनः )। 'बौद्ध'के २ नाम हैं-शून्यवादो (-दिन् ), सौगतः (+बौद्धः)॥ ८. 'नयायिक'के ३ नाम है-नैयायिकः, श्राक्षपादः, योगः ॥ - ६. 'सालय ( सात्य शास्त्र के पढ़ने या जाननेवाले ) के २ नाम हैं सातयः, कापिलः ।। .. १०. 'वैशेषिक' के २ नाम है-वैशेषिकः, औलूक्यः ॥ ११. 'चार्वाक के ४ नाम है-बाईस्पत्यः, नास्तिकः, चार्वाकः, लौकायतिकः (+लौकायितिकः )॥ १२. इन ६ ('स्याद्वादवादी, "बार्हस्पत्य' ) को तार्किक' कहते हैं('तार्किक:' पुं है)।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy