SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २११ मयंकाण्डः ३] 'मणिप्रभा'व्याख्योपेतः श्याज्ञवल्क्यो ब्रह्मरात्रिर्योगेशो२ऽप्यथ पाणिनौ । सालातुरीयदाक्षेयौ ३गोनर्दीये पतञ्जलिः ॥५१५ ॥ ४कात्यायनो वररुचिर्मेधाजिच्च पुनर्वसुः । ५अथ व्याडिविन्ध्यवासी नन्दिनीतनयश्च सः॥ ५१६ ॥ ६स्फोटायने तु कशीवान ७पालकाप्ये करेणुभूः । ८वात्स्यायने मल्लनागः कौटल्यश्चणकात्मजः ॥ ५१७ ॥ द्रामिलः पक्षिलस्वामी विष्णुगुप्तोऽङ्गुलश्च सः। क्षतव्रतोऽवकीर्णी स्याद् १०व्रात्यः संस्कारवर्जितः ॥ ५१८॥ ११शिश्विदानः कृष्णकर्मा १. 'याज्ञवल्क्य मुनि'के ३ नाम हैं-याज्ञवल्क्यः, ब्रह्मरात्रिः, योगेशः (+योगीशः)॥ २. 'पाणिनि मुनि' के ३ नाम है-पाणिनिः, सालातुरीयः, दाक्षेयः (+दाक्षीपुत्रः )॥ ३. 'पतञ्जलि मुनि'के २ नाम है-गोनर्दीयः, पतञ्जलिः॥ ४. 'कात्यायन'के ४ नाम हैं-कात्यायनः, वररुचिः, मेधाजित् , पुनवसुः ॥ ... ५. 'व्याडि'के ३ नाम है-व्याडिः, विन्ध्यवासी (- सिन् ), नन्दिनीतनयः॥ ६. 'स्फोटययन'के २ नाम है-स्फोटायनः (+स्फोटनः), कदीवान् (- वत् )। ७. 'पालकाप्य'के.२ नाम है-पालकाप्यः, करेणुभूः (+कारेणवः )। ८. 'वात्स्यायन (चाणक्य ) के ८ नाम है-वात्स्यायनः, मल्लटागः, कोटल्यः (+कौटिल्यः), चणकात्मजः (+चाणक्यः ), द्रामिलः, पक्षिलस्वामी (- मिन् ), विष्णुगुप्तः, अङ्गलः ॥ ६. 'नियम कालके मध्यमें ही जिसका ब्रह्मचर्य व्रतभङ्ग हो गया हो, उसके २ नाम है-क्षतव्रतः, अवकीर्णी (-णिन् )। १०. 'जिसका यज्ञोपवीत संस्कार नियत समय पर नहीं हुअा हो, उस द्विज'का १ नाम है-प्रात्यः । विमर्श-गर्भ से सोलहवें वर्ष की अवस्थातक ब्राह्मण, बाइस वर्ष की अवस्थातक क्षत्रिय, चौबीस वर्ष की अवस्थातक वैश्यका यशोपवीत संस्कार नहीं होने पर वे 'व्रात्य कहलाते हैं । ११. 'निन्दित कर्म (दुराचार ) करनेवाले'के २ नाम है-शिश्विदानः, कृष्णकर्मा (-मन् )॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy