SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २१० अभिधानचिन्तामणिः - १ निवीतं कण्ठलम्बितम् ॥ ५८६ ॥ - २प्राचेतसस्तु वाल्मीकिर्वल्मीककुशिनौ कविः । मैत्रावरुणत्राल्मीकौ ३ वेदव्यासस्तु माठरः || ५१० ।। द्वैपायनः पाराशर्यः कानीनो बादरायणः । व्यासोs ४स्याम्बा सत्यवती वासवी गन्धकालिका ॥ ५११ ॥ योजनगन्धा दाशेयी शालङ्कायनजा च सा । पूजामदग्न्यस्तु रामः स्याद् भार्गवो रेणुकासुतः ।। ५१२ ।। ६ नारदस्तु देवब्रह्मा पिशुनः कलिकारकः । ७वशिष्ठोऽरुन्धतीजानि दरक्षमाला त्वरुन्धती ।। ५१३ ।। त्रिशङ्कयाजी गाधेयो विश्वामित्रश्च कौशिकः । १० कुशारणिस्तु दुर्वासाः ११शतानन्दस्तु गौतमः ॥ ५१४ ॥ १. 'मालाके समान सीधे छाती पर लटकते हुए जनेऊ' का १ नाम है — निवीतम् ॥ २. 'वाल्मीकि मुनि' के ७ नाम हैं - प्राचेतसः, वाल्मीकिः, वल्मीकः, कुशी ( - शिन् ), कविः ( + श्रादिकविः मैत्रावरुणः (+ मैत्रावरुणि: ), वाल्मीकः || ३. ‘वेदव्यास, व्यासजी के ७ नाम हैं - वेदव्यासः, माठरः, द्वैपायनः, पाराशर्यः, कानीनः, बादरायणः, व्यासः ॥ ४. 'उक्त व्यासजीकी माता' के ६ नाम हैं- सत्यवती, वासवी, गन्धकालिका ( + गन्धकाली ), योजनगन्धा, दाशेयी, शालङ्कायनजा ॥ शेषश्चात्र —— सत्यवत्यां गन्धवती मत्स्योदरी । ५. 'परशुरामजी' के ४ नाम हैं- जामदग्न्यः, रामः ( + परशुरामः ), भार्गवः, रेणुकासुतः (+रैणुकेयः ) । ६. 'नारदजी' के ४ नाम हैं-नारदः, देवब्रह्मा ( कलिकारकः (+ देवर्षिः ) ॥ ७. 'वशिष्ठजी' के २ नाम हैं - वशिष्ठ: ( + वसिष्ठः ); अरुन्धतीजानिः ॥ ८. 'अरुन्धती ( वशिष्ठजीकी धर्मपत्नी ) ' के श्ररुन्धती ॥ २ नाम है - अक्षमाला, हान् ), पिशुनः, ६. 'विश्वामित्रजी' के ४ नाम हैं - त्रिशङ्कुयाजी ( - जिन् ), गाधेय: ( + गाधिनन्दन: ), विश्वामित्रः, कौशिकः ।। १०. ‘दुर्वासाजी’के २ नाम हैं- कुशारणि:, दुर्वासा : ( - सस् ) । ११. 'गौतम मुनि' के २ नाम है - शतानन्दः, गौतमः ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy