SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ मयंकाण्डः ३] मणिप्रभा व्याख्योपेतः २०१ श्स्थाण्डिलः स्थण्डिलशायी यः शेते स्थण्डिले व्रतात् ।। ४७४ ।। २तपःक्लेशसहो दान्तः ३शान्तः श्रान्तो जितेन्द्रियः। -:४अवदानं कर्म शुद्धं ब्राह्मणस्तु त्रयीमुखः ॥ ४७५ ।। भूदेवो वाडवो विप्रों द्वयमाभ्यां जातिजन्मजाः । वर्णज्येष्ठः सूत्रकण्ठः षटकर्मा मुखसंभवः ॥ ४७६ ॥ वेदगर्भः शमीगर्भः सावित्रो मैत्र एतसः। '६वटुः पुनर्माणवको ७भिक्षा स्याद् प्रासमात्रकम् ॥ ४७७ ॥ उपनायस्तूपनयो वटूकरणमानयः । हअग्नीन्धनं त्वग्निकार्यमाग्नीध्रा चाग्निकारिका ।। ४७८ ।। १०पालाशो दण्ड आपाढो व्रते ११राम्भस्तु वैणवः । तापसः (+तपस्वी,-स्विन् ), पाराशरी (-रिन् ), पारिकाक्षी (-विक्षन् ), -मस्करी (-रिन् ), पारिरक्षिकः ।। १. 'व्रत-पालनार्थ बिछौनेसे हीन भूमिपर .सोनेवाले के २ नाम हैंस्थाखिलः, स्थण्डिलशायी (-यिन् )। २. 'तपस्याके कष्टको सहन करनेवाले'के २ नाम हैं-तपक्लेशसहः, दान्तः ।। - ३. 'जितेन्द्रिय' के ३ नाम हैं-शान्तः, श्रान्तः, जितेन्द्रियः ॥ ४. , शुद्ध ( उच्च कर्म'का १. नाम है-अवदानम् ॥ . ५. 'ब्राझण' के २० नाम हैं-ब्राह्मणः, त्रयीमुखः, भूदेवः (+भूसुरः ), वाडवः, विप्रः, द्विजातिः, द्विजन्मा (-न्मन् ), द्विजः, अग्रजातिः, अग्रजन्मा (-न्मन् ), अग्रजः, वर्णज्येष्ठः, सूत्रकण्ठः, षटकर्मा (-मन् ), मुखसम्भवः, वेदगर्भः शमीगर्भः, सावित्रः, मैत्रः, एतसः ॥ ____६. 'मौजी मेखला धारण किये हुए ब्रह्मचारी'के २ नाम हैं—वटुः, माणवकः॥ ७. भिक्षम (एक प्रासके. प्रमाणमें ब्रह्मचारीको गृहस्थसे मिलनेवाला अन )का १. नाम है-भिक्षा ॥ ८. 'यशोपवीत संस्कार के ४ नाम है-उपनायः, उपनयः वटूकरणम् , आनयः (+व्रतबन्धनम् , मौजीबन्धनम् ) ॥ ६. 'अग्निहोत्र'के ४ नाम हैं - अग्नीन्धनम् , अग्निकार्यम् , आग्नीघ्रा (+ श्राग्नीधी ), अग्निकारिका ॥ १०. 'ब्रह्मचारीके पलाशके दण्ड के २ नाम है-पालाशः, श्राषाढः ॥ ११. 'ब्रह्मचारीके बांसके दण्ड'के २ नाम हैं-सम्भः, वैणवः ।।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy