SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्रभिवानचिन्तामणिः १ परापर्यभितो भूतो जितो भग्नः पराजितः । २पलायितस्तु नष्टः स्याद् गृहीतदिक् तिरोहितः ।। ४६६ ॥ ३ जिताहवो जितकाशी ४प्रस्कन्नपतितौ समौ । चारः कारा गुप्तौ ५बन्द्यां प्रहकः प्रोपतो ग्रहः ॥ ४७० || ६चातुर्वर्ण्यं द्विजक्षत्रवैश्यशूद्रा नृणां भिदः । ७ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥ ४७१ ॥ चत्वार आश्रमापस्तत्र वर्णी स्याद् ब्रह्मचारिणि । ज्येष्ठाश्रमी गृहमेधो गृहस्थः स्नातको गृही ॥। ४७२ ।। १० वैखानसो वानप्रस्थो ११ भिक्षुः सांन्यासिको यतिः । कर्मन्दी रक्तवसनः १२ परिव्राजकतापसौ ॥ ४०३ ॥ पाराशरी पारिकाङ्क्षी मस्करी पारिरक्षकः । - २०० . १. 'पराजित, हारे हुए' के जितः, भग्नः, पराजितः ॥ २. ‘भागे हुए’के ४ नाम है - पलायितः, नटः, गृहीतदिक् (-दिश् ), तिरोहितः ॥ ६ नाम है - पराभूतः परिभूतः, श्रभिभूतः, ३. 'युद्ध में विजय प्राप्त किये हुए' के २ नाम है-जिताहवः, जितकाशी ( - शिन् ) । ४. 'गिरे हुए' के २ नाम हैं - प्रस्कन्नः पतितः ।। ५. 'जेल' के ३ नाम हैं -चार : ( + चारकः ), कारा, गुप्तिः ॥ ६. ‘बलवान् के हाथमें दिये गये राजकुमार आदि, या बलपूर्वक लायी यी स्त्री' के ४ नाम हैं—बन्दी, ग्रहकः, प्रग्रहः, उपग्रहः ॥ ७. द्विज:, क्षत्रः, वैश्यः, शूद्रः ( ब्राह्मण, क्षत्रिय, वैश्य तथा शूद्र ये ४ मनुष्यों के जाति (वर्ण) - विशेष हैं, इन चारोंके समुदायका १ नाम है'चातुर्वर्ण्यम्' || ८. ‘ब्रह्मचारी (-रिन् ), गृही ( - हिन् ), वानप्रस्थः, भिक्षुः (ब्रह्मचर्य्यं, गृहस्थ, वानप्रस्थ तथा संन्यास ) – ये ४ क्रमशः उन ब्राह्मणादिके आश्रम है'आश्रम:' ( पुन ) है || ६. ‘'ब्रह्मचारी' के २ नाम हैं - वर्णी ( - र्णिन् ), ब्रह्मचारी (-रिन् ) ॥ १०. 'गृहस्थ' के ५ नाम हैं - ज्येष्ठाभ्रमो (-मिन् ), गृहमेधं । (-धिन् ), गृहस्थः, स्नातकः, गृही ( - हिन् ) । ११. 'वानप्रस्थ' के २ नाम हैं – वैखानसः, वानप्रस्थः ॥ • १२. 'संन्यासी' के ११ नाम हैं - भिक्षुः, सांन्यासिकः ( + संन्यासी, - सिन्, ) यतिः, कर्मन्दी ( - न्दिन् ), र वसनः परिव्राजकः (+परिव्राट्, -जू ),
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy