SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ १६६ मयंकाण्डः ३] मणिप्रभा'व्याख्योपेतः १प्रपातस्त्वभ्यवस्कन्दो धाट्यभ्यासादनं च सः ॥ ४६४ ।। २तद्रात्रौ सौप्तिकं ३बीराशंसनं त्वाजिभीष्मभूः। ४नियुद्धभूरक्षवाटो मोहो मूच्छो च कश्मलम् ।। ४६५ ।। ६वृत्ते भाविनि वा युद्धे पानं स्याद्वीरपाणकम् । ७पलायनमपयानं संदावद्रवविद्रवाः ॥४६६ ।। अपक्रमः समुत्प्रेभ्यो द्रावोऽथ विजयो जयः। हपराजयो रणे भङ्गो १०डमरे डिम्बविप्लवौ ॥ ४६७ ॥ ११वैरनिर्यातनं वैरशुद्धिवैरप्रतिक्रिया। १२बलात्कारस्तु प्रसंभ हठो१३ऽथ स्खलितं छलम् ॥ ४६८ ।। १. 'कपट से अाक्रमण करने (छापा मारना)के ४ नाम हैं-प्रपात:, अभ्यवस्कन्दः (+अवस्कन्दः), धाटी, अभ्यासादनम् ।। २. 'रातमें सोने के बाद छलसे आक्रमण करने का १ नाम है-सौप्तिकम् ।। ३. 'युद्ध को भयङ्कर भूमि'के २ नाम है-वीराशंसनम् (+वीरासंशनी), आजिभीष्मभूः ॥ ४. 'अखाड़ा, मल्लोके युद्ध करनेकी भूमि'के २ नाम हैं-नियुद्धभूः, भक्षवाटः॥ ५. ' मूर्छा'के ३ नाम है-मोहः, मूर्छा, कश्मलम् ॥ ६. 'युद्ध के पहले या बादमें योद्धाओंके मद्यपान.करने'का १ नाम हैवीरपाणकम् (+ वीरपाणम् )॥ ७, 'भागने'के ६ नाम हैं-पलायनम् , अपयानम् , संदावः, द्रवः, विद्रवः, अपक्रमः, संद्रावः, उद्ररवः, प्रद्रावः (+नशनम् )॥ ८. 'विजय, जीत'के. २ नाम है-विजयः, जयः॥ ६. 'हार, पराजय'का १ नाम है-पराजयः ।। १०. 'लूटपाट, या-अनुचित युद्ध' के ३ नाम हैं-डमरः, डिम्बः (पु न ), विप्लवः ।। शेषश्चात्र-स्पाच्छगाली तु विप्लवे । ११. 'विरोध का बदला लेने (प्रतिकार करने ) के ३ नाम हैं-वैरनिर्यातनम्, वैरशुद्धिः वैरप्रतिक्रिया ।। . १२. 'बलात्कार करने के ३ नाम हैं-बलात्कारः, प्रसभम् (न ।+-पु न), हठः॥ __१६. 'छल ( युद्धके नियमको भङ्ग करना )के २ नाम हैं---स्खलितम्, छलम् ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy