SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणिः - १ स्तस्य प्रन्थो भोगावली भवेत् ॥ ४५६ ॥ २प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौय्यजसी शुष्मं शुष्म च शक्तिरूर्ज्जसहसी ३युद्धं तु सङ्ख्य कलिः । संग्रामाऽऽहवसंप्रहारसमरा जन्यं युदायोधनं संस्फोटः कलहो मृधं प्रहरणं संयद्रणो विग्रहः ।। ४६० ।। द्वन्द्वं समाघातसमाह्वयाभिसंपातसंमर्द समित्प्रघाताः । आस्कन्दनाजिप्रधनान्यनीकमभ्यागमश्च प्रविदारणं च ॥ ४६१ ॥ समुदायः समुदयो राटिः समितिसङ्गरौ । अभ्यामर्दः सम्परायः समीकं साम्परायिकम् ॥ ४६२ ॥ श्राक्रन्दः संयुगं चा४थ नियुद्धं तद् भुजोद्भवम् । ५ पहाडम्बरौ तुल्यौ ६तुमुलं रणसङ्कुलम ॥। ४६३ ॥ . नासीरं त्वग्रयानं स्याददवमर्दस्तु पीडनम् । १६८ १. 'उक्त नग्न के ग्रन्थ'का १ नाम है - भोगावली || २. 'बल, सामर्थ्य' के १३ नाम हैं - प्राणः, स्थाम. ( - मन् ), तर: (−रस् । २ न ), पराक्रमः, बलम् (पुन), द्युम्नम् (+ द्रविणम्'), शौर्य्यम्, श्रोज: ( - जस्, न ), शुष्मंम्, शुष्म ( -ष्मन्, न ), शक्तिः, ऊन्जे: ( पु स्त्री । + ऊर्क – र्ज · ), सह: (-स्, न ) ) ॥ ३. 'लड़ाई, युद्ध'के ४१ नाम है – युद्धम्, सङ्खयम् ( पु न ), कलिः ( पु ), संग्राम:, आहव:, सम्प्रहारः, समर:, जन्यम् ( २ पुन ), युत् (-धू), आयोधनम्, संस्फोटः (+ संस्फेट:, संफेट: ), कलहः, मृधम्, प्रहरणम्, संयंत् ( न । + स्त्री), रण: ( पुन ), विग्रहः, द्वन्द्वम्, समाघातः, समयः, अभिसम्पातः, संमर्दः, समित्, प्रघातः, आस्कन्दनम्, आजि: (स्त्री), प्रधनम्, श्रनीकम्, अभ्यागमः, प्रविदारणम्, समुदायः, समुदयः, राटिः 'स्त्री ), समिति:, सङ्गरः, अभ्यामर्दः, सम्परायः ( पु न ), समीकम्, साम्परायिकम्, श्राक्रन्दः, संयुगम् ( पु न ) ॥ ४. 'कुस्ती, मल्लयुद्ध, दंगलका १ नाम है - नियुद्धम् ॥ ५. 'नगाड़ा नामक बाजा' के २ नाम हैं- पटह:, आडम्बरः ( पु न ) ॥ 'घनघोर युद्ध' के २ नाम हैं—तुमुलम्, रणसङ्कुलम् ॥ ६. ७. 'आगे चलनेवाली सेना, या - - सेनाका आगे चलने' के २ नाम हैंनासीरम् (स्त्री न ), अग्रयानम् ॥ ८. ‘सेनाके द्वारा पीड़ित ( शत्रुपक्षको तङ्ग) करने' के २ नाम हैंभवमर्दः, पीडनम् ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy