SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १६२ अभिधानचिन्तामणिः -श्वेध्यं तु लक्षं लक्ष्यं शरव्यकम् ।। ४४१ ॥ • पाणे पृषत्कविशिखौ खगगार्धपक्षौ, काण्डाशुगप्रदरसायकपत्रवाहाः। पत्रीष्वजिह्मगशिलीमुखकङ्कपत्ररोपाः कलम्बशरमार्गणचित्रपुङ्खाः ॥ ४४२ ।। ३प्रक्ष्वेडनः सर्वलौहो नाराच एषणश्च सः। विमर्श-'आलीढ' नामके युद्धासनमें बाएँ पैरको श्रागेकी ओर कुछ झुका हुआ एवं दो हाथ विस्तृत करना चाहिए। 'वैशाख स्थानक' नामके युद्वासनमें कूटलक्ष्यका निशाना मारनेके लिए दोनों पैरोंको हाथभर विस्तृत करना चाहिए । दूरस्थ लक्ष्यको मारनेके लिए 'प्रत्यालीढ' नामके युद्धासनमें दहने पैरको पीछे झुका हुआ और बाएँ पैरको तिर्छा करना चाहिए । 'मण्डल'नामके युद्धासनमें दोनों पैरोंको विशेष रूपसे मण्डलाकार बहिर्भूत एवं तीक्ष्ण करना चाहिए । 'समपाद' नामके युद्धासनमें दोनों पैरोंको पूर्णतः स्थिर एवं सटा हुअा रखना चाहिए; ऐसा धनुर्वेदमें कहा गया है । १. 'लक्ष्य, निशाना'के ४ नाम हैं-वेध्यम् , (+स्त्री ); लक्षम् , लक्ष्यम् , शरव्यकम् (+स्त्री।+शरव्यम् । सब न)॥ शेषश्चात्र-वेध्ये निमित्तम् ।। २. 'बाण' के २० नाम हैं-बाणः (पुन), पृषत्कः, विशिखः, खगः, . गाघ्र पक्षः, काण्डः (पु न ), अाशुगः, प्रदरः, सायकः, पत्रवाहः पत्री (-त्रिन् ), इषुः (त्रि ), अजिझगः, शिलीमुख:, कङ्कपत्रः, रोपः, कलम्बः, शरः, मार्गणः, चित्रपुत ।। शषश्चात्र-बाणे तु. लक्षहा मर्मभेदनः । वारश्च वीरशकुश्च कादम्बोऽप्य स्त्रकण्टकः ।। ३. लोहेके बने हुए बाण'के ४ नाम है-प्रक्ष्वेडनः, सर्वलौहः, नाराचः, एषणः ॥ १. यद्धनुर्वेदः "अग्रतो वामपादं तु तीक्ष्णं चैवानुकुञ्चितम् । 'आलीढं' तु प्रकर्तव्यं हस्तद्वयसविस्तरम् ॥ पादौ सविस्तरौ कार्यों समहस्तप्रमाणतः । 'वैशाखस्थानके, वत्स ! कूट लक्ष्यस्य वेधने ॥ 'प्रत्यालीढे' तु कर्तव्यः सव्यस्तीक्ष्णोऽनुकुञ्चितः । . तिर्यग्वामः पुरस्तत्र दूरापाते विशिष्यते ॥ 'समपादे' समौ पादौ निष्कम्पौ च सुसंगतौ । मण्डले' मण्डलाकारौ बाह्यतीक्ष्णौ विशेषतः ॥” इति ।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy