SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १७८ अभिधानचिन्तामणिः १भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः ॥ ३८७ ॥ ३स्थानाध्यक्षः स्थानिकः स्याहन्छुल्काध्यक्षम्तु शौल्किकः। पशुल्क स्तु घट्टादिदेय धर्माध्यक्षम्तु धार्मिकः ॥३८८।। धर्माधिकरणी चाऽथ हट्टाध्यक्षोऽधिकर्मिकः । चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः ॥ ३८६ ॥ हस्थायुकोऽधिकृतो ग्रामे १८गोपो प्र.मेपु भूरिषु।। ११म्यातामन्तःपुराध्यक्षेऽन्तः शिकावधिकौ ॥३६० ॥ १२शुद्धान्तः स्यादन्तःपुरमवरोधोऽवरोधनम् । १. 'सुवर्णाध्यक्ष'के २ नाम हैं-भौारकः (+हैरिक:), कनकाध्यक्षः ॥ २. 'रूपाध्यक्ष (टकसालक अध्यक्ष)क २. नाम है-रूप्याध्यक्षः, नष्किकः (टङ्कपतिः)॥ ३. 'स्थान ( दश, या पांच ग्रामो )क अध्यक्ष के. २ नाम है-स्थाना. ध्यक्षः, स्थानिकः ॥ ४. 'टेक्स (राज्यकर )के अध्यक्ष'के २ नाम हैं-शुल्काध्यक्षः, शौल्किकः ॥ ५. 'नदीके तट या जङ्गल आदिके कर. ( टैक्स )का १ नाम हैशुल्कः (पुन)॥ ६. 'धर्माध्यक्ष'के ३ नाम है-धर्माध्यक्षः, धार्मिकः, धर्माधिकरणी (-णिन् )॥ ७. 'बाजारके अध्यक्ष के २ नाम है-हट्टाध्यक्षः, अधिकर्मिकः ॥ . ८. 'चतुरङ्गिणी सेना ( हयदल, रथदल, पैदल और गबदल )के अध्यक्ष' अर्थात् 'सेनापति'के ३ नाम हैं-- चतुरङ्गबलाध्यक्षः, सेनानी:, दण्डनायकः ।। ६. 'ग्रामके अध्यक्ष'का १ नाम है-स्थायुकः॥ १०. 'बहुत ग्रामों के अध्यक्ष'का १ नाम है-गोपः ॥ - ११. 'अन्तःपुर ( रनिवास )के अध्यक्ष के ३ नाम है-अन्तःपुराध्यक्षः, अन्तर्वशिकः (+आन्तश्मिकः ), आवरोधिकः (+आन्तःपुरिकः ) ।। शेषश्चात्र क्षुद्रोपकरणानां स्यादध्यक्षः पारिकर्मिकः । पुराध्यक्ष कोटपतिः पौरिको दण्डपाशिकः । १२. 'एक पुरुषकी अनेक रानियोंके ( तथा उपचारसे 'रनिवांस' अर्थात् रानियोंके महल ) के ४ नाम है-शुद्धान्तः (पुन), अन्तःपुरम् , अवरोधः, भवरोधनम् ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy