SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ मयंकाण्ड: ३] . मणिप्रभा'व्याख्योपेतः १स्थगी ताम्बूलकरको २भृङ्गारः कनकालुका। ३भद्रकुम्भः पूर्णकुम्भः ४पादपीठं पदासनम् ॥ ३८२ ॥ ५अमात्यः सचिवो मन्त्री धीसखः सामवायिकः। ६नियोगी कर्मसचिव आयुक्तो व्यापृतश्च सः॥ ३८३॥ ७द्रष्टा तु व्यवहाराणां प्राड्विपाकोऽक्षदर्शकः। ८महामात्राः प्रधानानि पुरोधास्तु पुरोहितः॥ ३८४॥ सौवस्तिको१०ऽथ द्वारस्थः सत्ता स्याद् द्वारपालकः । दौवारिकः प्रतीहारो वेत्र्युत्सारकदण्डिनः ॥ ३८५ ॥ ११रक्षिवर्गेऽनीकस्थः स्या१२दध्यक्षाधिकृतौ समौ । १३पौरोगवः सूदाध्यक्षः १४सूदस्त्वौदनिको गुणः ।। ३८६॥ . भक्तकारः सूपकारः सूपारालिकवल्लवाः। १. 'पानदान, पनबट्टा के २ नाम है--स्थगी, ताम्बूलकरङ्कः ॥ २. 'झारी'के २ नाम हैं-भृङ्गारः, कनकालुका (+कनकालूः )। ३. 'मङ्गलकलश के २ नाम है-भद्रकुम्भः, पूर्णकुम्भः ।। ४. सिंहासनके पावदान'के २ नाम हैं-पादपीठम् , पदासनम् ॥ ५. 'मन्त्री'के ५ नाम हैं-अमात्यः, सचिवः, मन्त्री (-त्रिन् ), धीसखः (+बुद्धिसहायः), सामवायिकः ।।. ६. 'सहायक मन्त्री के ४ नाम हैं—नियोगी (+ गिन् ), कर्मसचिवः (+कर्मसहायः), आयुक्तः, व्यापृतः ।। ७. 'मुकदमेको देखनेवाला, न्यायाधीश के २ नाम हैं-प्राडिववाकः, अक्षदर्शकः ॥ शेषश्चात्र-स्योन्यायद्रष्टरि स्थेयः ।। ८. 'राज्यके मन्त्री पुरोहित और सेनापति आदि प्रधान व्यक्तियों के २ नाम हैं-महामात्राः (त्रि ), प्रधानानि ।। ६. 'पुरोहित'के ३ नाम है-पुरोधाः (-धस् ), पुरोहितः, सौवस्तिकः ।। १०. 'द्वारपाल के नाम हैं-द्वारस्थः (+द्वाःस्थः, द्वाःस्थितः), क्षत्ता (-४), द्वारपालक: (+द्वारपाल:), दौवारिकः, प्रतीहारः, वेत्री (-त्रिन् ।+ वेत्रधरः ), उत्सारकः, दण्डी ( ण्डिन् )॥ शेषश्चात्र-द्वाःस्थे द्वा:स्थितिदर्शकः ।। ११. 'राजादिके अङ्गरक्षक'का १ नाम है-अनीकस्थः ।। १२. 'अध्यक्ष, अधिकारी के २ नाम हैं-अध्यक्षः, अधिकृतः ।। १३. 'पाचकों ( भोजन तैयार करनेवालों )के अध्यक्ष के २ नाम हैंपौरोगवः, सूदाध्यक्षः ॥ १४. 'पाचक ( भोजन तैयार करनेवाले, रसोइये )के ८ नाम है-सूदः, प्रौदनिकः, गुणः, भक्तकारः, सूपकारः, सूपः, आरालिकः, वल्लवः ।। १२ अ० चि०
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy