SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १७६ अभिधानचिन्तामणिः -१बीज्यवंश्यौ तु वंशजे ॥ ३७७ ॥ २स्वाम्यमात्यः सुहृत्कोशो राष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयः३पौराणां श्रेणयोऽपि च ।। २७८ ।। ४तन्त्रं स्वराष्ट्रचिन्ता स्यापदावापस्त्वरिचिन्तनम् । ६परिस्यन्दः परिकरः परिवारः परिग्रहः ॥ ३७६ ॥ परिच्छदः परिबर्हस्तन्त्रोपकरणे अपि । राजशय्या महाशय्या भद्रासनं नृपासनम् ॥ ३८० ॥ हसिंहासनं तु तद्धैम १०छत्रमातपवारणम् । ५१चामरं वालव्यजनं रोमगुच्छः प्रकीर्णकम् ॥ ३८१॥ १. 'वंशमें उत्पन्न'के ३ नाम है-बीज्यः, वैश्यः, वंशजः। (. यथा --- सूर्यवंशमें उत्पन्न 'राम'का नाम-सूर्यबीज्यः, सूर्यवंश्यः, सूर्यवंशजः,...")। २. 'स्वामी, अमात्यः, सुहृद, कोशः, राष्ट्रम्, दुर्गम् , बलम् - ( क्रमशः राजा, मंत्री, मित्र, खजाना, राज्य, किला और सेना ) ये ७ 'राज्याङ्ग' हैं, इनके २ नाम है-राज्याङ्गानि, प्रकृतयः ॥ ३. 'नागरिकों ( नगरवासियों )के समूह के भी. उक्त २ (राज्याङ्गानि, प्रकृतयः) नाम है ॥ ४. 'अपने राज्यकी रक्षा आदिकी चिन्ता'का ? नाम है-तन्त्रम् ।। ५. 'सन्धि आदि षड्गुणोंके द्वारा शत्रुराज्यके विषय में चिन्ता करने का १ नाम है-श्रावापः ।। ६. 'परिबार, परिजन' (भाई-बन्धु आदि या-नौकर-चाकर श्रादि ) के ८ नाम हैं-परिस्यन्दः, परिकरः, परिवारः, परिग्रहः, परिच्छदः, परिबर्हः (+परिबर्हणम् ), तन्त्रम् , उपकरणम् (+परिजनः).॥ ७. 'राजशय्या ( राजाकी शय्या-बहुमूल्य रत्नादिसे अलङ्कृत पलङ्ग आदि ) के २ नाम है-राजशय्या, महाशय्या ॥ ८. 'राजाके आसन (चांदी अादिका बना हुआ राजाके बैठनेका सिंहासन)का १ नाम है-भद्रासनम् (+ नृपासनम् )। ___E. 'सिंहासन ( राजाके बैठने के लिए सुवर्णका बना हुआ आसन )का १ नाम है-सिंहासनम् ।। १०. 'छाता'के २ नाम हैं-छत्रम् (त्रि ), श्रातपवारणम् (+श्रातपत्रम्, उष्णवारणम् ,".........") ॥ ११. 'चामर ( चँवर ) के ४ नाम हैं-चामरम् , वालव्यजनम् , रोम-- गुच्छः, प्रकीर्णकम् ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy