SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ • मत्यैकाण्डः ३ ] 'मणिप्रभा' व्याख्योपेतः १ अर्जुनः फाल्गुन: पार्थः सव्यसाची धनञ्जयः ।। ३७२ ।। राधावेधी किरीटयैन्द्रिर्जिष्णुः श्वेतहयो नरः । बृहन्नटो गुडाकेशः सुभद्रेशः कपिध्वजः || ३७३ ॥ बीभत्सः कर्णजित् २तस्य गाण्डीवं गाण्डिवं धनुः । ३ पाञ्चाली द्रौपदी कृष्णा सैरन्ध्री नित्ययौवना ।। ३७४ ।। वेदिजा याज्ञसेनी च ४कर्णश्चम्पाधिपोऽङ्गराट् । राधा- सूता -ऽर्कतनयः ५कालपृष्ठं तु तद्धनुः ।। ३७५ ।। ६श्रेणिकस्तु भम्भासारो ७हालः स्यात् सातवाहनः । कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः || ३७६ ॥ मृतस्वमोक्ता धर्मात्मा मारिव्यसनवारकः । राजवीजी राजवंश्यो १. 'अर्जुन' के १७ नाम हैं - अर्जुनः, फाल्गुनः, पार्थः सव्यसाची किरीटी ( - टिनू ), ऐन्द्रिः, सुभद्रेश ( + सुभद्रापति: ), · ) 11 शेषश्चात्र - श्रर्जुने विजयश्चित्रयोधी चित्राङ्कसूदनः । ( - चिनू ), धनञ्जयः, राधावेधी ( - धिन् ), जिष्णुः, श्वेतहयः, नरः, बृहन्नटः, गुडाकेशः, · कपिध्वजः, बीभत्सः, कर्णजित् ( यौ० – कर्णारि:, योगी धन्वी कृष्णपक्षो नन्दिघोषस्तु तद्रथः ॥ ग्रन्थिकस्तु सहदेवो नकुलस्तन्तिपालकः । माद्रेयाविमौ कौन्तेया भीमार्जुनयुधिष्ठिराः । १७५ " येsपि पाण्डवेयाः स्युः पाण्डवाः पाण्डवायनाः ॥ २. ‘अर्जुनके धनुष’के २ नान है -- गाण्डीवम्, गाण्डिवम् (२ पु न) ।। ३. 'द्रौपदी' के ७ नाम है -- पाञ्चाली, द्रौपदी, कृष्णा, सैरन्ध्री, नित्ययौवना, वदिजा, याज्ञसेनी ॥ ४. 'राजा कर्ण' के ६ नाम हैं – कर्णः, चम्पाधिपः श्रङ्गराट् ( - राज् । + अङ्गराजः ), राधातनयः, सूततनयः, श्रर्कतनयः ( यौ० - राधेयः, ) ॥ ५. 'राजा कर्ण के धनुष' का १ नाम है - कालपृष्टम् ॥ ६. 'राजा श्रेणिक' के २ नाम है-श्रेणिजः, भम्भासारः || ७. 'सातवाहन' के २ नाम हैं--हालः, सातवाहनः ( + सालवाहनः ) ॥ ८. 'कुमारपाल' के ८ नाम हैं-- कुमारपालः, चौलुक्यः, राजर्षिः, परमार्हतः, मृतस्वमोक्ता (तृ), धर्मात्मा (श्मन् ), मारिवारकः, व्यसन -वारकः ।। ६. 'राजकुलमें उत्पन्न' के २ नाम हैं-राजत्रीजी ( - जिन्), राजवंश्यः ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy