SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ -१७४ अभिधानचिन्तामणिः -१ऽस्य तु प्रिया। वैदेही मैथिली सीता जानकी धरणीसुता ॥ ३६७ ॥ रामपुत्रौ कुशलवावेकयोक्त्या कुशीलवौ। ३सौमित्रिर्लक्ष्मणो ४बाली बालिरिन्द्रसुतश्च सः ।। ३६८ ॥ ५आदित्यसूनुः सुग्रीवो ६हनुमान वनकङ्कटः । मारुतिः केशरिसुत आञ्जनेयोऽर्जुनध्वजः ॥ ३६६ ॥ ७पौलस्त्यो रावणो रक्षो-लकेशो दशकन्धरः। रावणिः शक्रजिन्मेघनादो मन्दोदरीसुतः ॥ ३७० ॥ .. ६अजातशत्रुः शल्यारिधर्मपुत्रो युधिष्ठिरः। कङ्कोऽजमीढो १०भीमस्तु मरुत्पुत्रो वृकोदरः ।। ३७१॥ किर्मीर-कीचक वक-हिडिम्बानां निषूदनः ।। १. 'रामकी स्त्री (सीता) के ५ नाम हैं-वैदेही, मैथिली, सीता, जानकी, धरणीसुता ॥ २. राम के पुत्रों का १-१ नाम है-कुशः, लवः । तथा दोनों पुत्रोंका एक साथ 'कुशीलवौ' (नि० द्विव०) १ नाम है ।।. ३. 'लक्ष्मण'के २ नाम हैं-सौमित्रिः, लक्ष्मणः ॥ ___४. 'बाली ( सुग्रीवके बड़े भाई ) के ३ नाम हैं-बाली (- लिन् ), बालिः, इन्द्रसुतः (+सुग्रीवाग्रजः )॥ . ५. 'सुग्रीव के २ नाम हैं-श्रादित्यसूनुः, सुग्रीवः ।। ६. 'हनुमान'के ६ नाम है-हनुमान् (- मत् ।+ हनूमान् , - मत् ), वज्रकङ्कटः, मारुतिः, केशरिसुतः, आञ्जनेयः, अर्जुनध्वजः ॥ . ७. 'रावण'के ५ नाम हैं-पौलस्त्यः, रावणः, रक्षईशः, लङ्कशः ( यौ०-राक्षसेशः, लङ्कापतिः,...), दशकन्धरः (+दशास्यः, दशशिरा:रस् , दशकण्ट:,....)॥ ८. पावणपुत्र ( मेघनाद ) के ४ नाम हैं-रावणिः, शक्रबित् , मेघनादः, मन्दोदरीसुतः ।। ६. 'युधिष्ठिर के ६ नाम हैं-अजातशत्रुः, शल्यारिः, धर्मपुत्रः, युधिष्ठिरः, कङ्कः, अजमीढः ।। १०. 'भीमसेन, भीम'के ७ नाम है-भीमः (+भीमसेनः ), 'मरुत्पुत्रः, वृकोदरः, किर्मीरनिषूदनः, कीचकनिषूदनः, बकनिषूदनः, हिडिम्बनिषूदनः (यौ०कीमिरारिः, कीचकारिः, बकारि:,..........)॥ .
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy