SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणिः १लवङ्ग देवकुसुमं श्रीसंज्ञरमथ कोलकम् । कक्कोलकं कोषफलं ३कालीयकं तु जापकम् ॥ ३१० ॥ ४यक्षधूपो बहुरूपः सालवेष्टोऽग्निवल्लभः । सर्जमणिः सर्जरसो रालः सर्वरसोऽपि च ।। ३५१ ॥ ५ धूपो वृकात् कृत्रिमाच्च तुरुष्कः सिल्हपिण्डकौ । ६ पायसस्तु वृक्षधूपः श्रीवासः सरलद्रवः ।। ३१२ ॥ ७स्थानात् स्थानान्तरं गच्छन धूपो गन्धपिशाचिका । ८स्थासकस्तु हस्तबिम्ब मलङ्कारस्तु परिष्काराऽऽभरणे च १० चूडामणिः शिरोमणिः । भूषणम् ॥ ३१३ ॥ १६० शेषश्चात्र – कुकुमे तु करटं वासनीयकम् । प्रियङ्गुपीतं काबेरं घोरं पुष्परजो वरम् ॥ कुसुम्भञ्च जवापुष्पं कुसुमान्तञ्च गौरवम् । १. 'लवङ्ग' के ३ नाम हैं - लवङ्गम्, देवकुसुमम्, श्रीसंज्ञम् ( भी अर्थात् लक्ष्मी के पर्यायवाचक सब नाम ) J २. 'कोल' के ३ नाम हैं - कोलकम् ( + कोलम् ), कक्कोलकम् (+ कक्कोलम् ), कोषफलम् ।। ३. ‘जापक ( या —‘जायक' ) नामक गन्धद्रव्यविशेष) के २ नाम हैंकालीयकम् (+ कालीयम् ), जापकम् ( + कालानुसार्यम् ) । ४. 'राल' के ८ नाम हैं - यक्षधूपः, बहुरूप:, सालवेष्टः, अग्निवल्लभः, सर्जमणिः, सर्जरस:, राल: ( पु न ), सर्वरसः ।।, ५. 'लोहबान' के ५ नाम हैं - वृकधूपः, कृत्रिमधूपः, तुरुष्कः ( पुन | + यावनः ), सिल्हः, पिण्डकः || ६. ‘देवदारुके निर्यासंसे बने हुए सुगन्धयुक्त गन्ध-विशेष' के ४ नाम हैं— पायसः, वृक्षधूपः, श्रीवासः, सरलद्रवः ।। शेषश्चात्र – वृक्षधूपे च श्रीवेष्टो दधिक्षीरघृताह्वयः । ७. 'एक जगह से दूसरी जगह जानेवाले धूप- विशेष' का १ नाम है - गन्धपिशाचिका || ८. 'दिवाल आदिपर कुंकुम, चन्दन या चौरठसे दिये गये हाथके पांचों गुलियों के छाप' के २ नाम हैं—स्थासकः, हस्तबिम्बम् ॥ ६. 'आभूषण, गहना, जेवर' के ४ नाम हैं - अलङ्कारः, भूषणम् (पुन), परिष्कारः, श्राभरणम् ॥ १०. ‘चूडामणि’के २ नाम हैं - चूडामणिः, शिरोमणि: ( + चूडारस्नम्, शिरोरत्नम् ) ।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy