SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ मत्यकाण्डः ३] 'मणिप्रभा'व्याख्योपेतः -१मङ्गल्या मल्लिगन्धि यत् ॥ ३०४ ॥ २कालागरुः काकतुण्डः ३श्रीखण्डं रोहणद्रमः। गन्धसारो मलयजश्चन्दने ४हरिचन्दने ॥३०॥ तैलपर्णिकगोशीर्षों प्रत्राङ्गं रक्तचन्दनम् । कुचन्दन ताम्रसारं रञ्जनं तिलपर्णिका ॥ ३०६॥ ६जातिकोश जातिफलं कर्पूरो हिमवालुका । घनमारः सिताभ्रश्च चन्द्रोऽथ मृगनाभिजा ॥ ३०७ ॥ मृगनाभिमृगमदः कस्तूरी गन्धधूल्यपि । कश्मीरजन्म घुमृणं वर्ण लोहितचन्दनम् ॥ ३०८ ॥ वाहीकं कुकर्म वह्निशिखं कालेयजागुडे । सङ्कोचपिशुनं रक्त धीरं पीतनदीपने ॥ ३०६ ॥ १. 'मल्लिकाके फूल के समान गन्धवाले अगर'का. १ नाम हैं-मङ्गल्या ।। २. 'काले अगर'के २ नाम है-कालागरुः, काकतुण्डः ॥ ३. 'चन्दन'के ५ नाम हैं-श्रीखण्डम, रोहणद्रुमः, गन्धसारः, मलयजा, चन्दनः, (२ पु न)॥ शेषश्चात्र-चन्दने पुनरेकाङ्ग भद्रभीः फलकीत्यपि ।। ४. 'हरिचन्दन'के ३ नाम हैं-हरिचन्दनम् (पु न ), तैलपणिकः, गोशीर्षः (२ पु ।+१ न)॥ .. - ५. 'रक्तचन्दन'के ६ नाम हैं-पत्राङ्गम्, रक्तचन्दनम्, कुचन्दनम्, ताम्रसारम, रञ्जनम्, तिलपर्णिका ॥ ६. 'जायफल'के २ नाम है-जातिकोशम् (+जातीकोशम्, जातिकोषम् , जातीकोषम् ), जातिफलम् (+ जातीफलम, जातिः, फलम् ) ।। शेषश्चात्र-जातीफले सौमनसं पुटकं मदशौण्डकम् । ... कोशफलम्। ७. 'कपूर के ५ नाम है-कपूरः (पु न ), हिमवालुका, घनसारः, सिताभ्रः, चन्द्रः (पु न । 'चन्द्र के पर्याय-वाचक सभी नाम)। ८. 'कस्तूरी'के ५ नाम है- मृगनाभिजा, मृगनाभिः (स्त्री), मृगमरः, कस्तूरी, गन्धधूली ।। ६. 'कुकुम के १४ नाम हैं-कश्मीरजन्म (-न्मन् ), घुसृणम् , वर्णम् (+ वर्ण्यम्), लोहितचन्दनम् , वाह्लीकम् (+वाह्निकम् ), कुङ्कु मम् (न + पु), वहिशिखम् , कालेयम् , जागुडम् , संकोचपिशुनम् ( सङ्कोचम् , पिशुनम् ), रकम् , धीरम् पोतनम , दीपनम् ।।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy