SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ 'मणिप्रभा' व्याख्योपेतः १ जानुर्नलकीलोऽष्टवान् २पश्चाद्भागोऽस्य मन्दिरः । ३ कपोली त्वग्रिमो ४जङ्घा प्रसृता नलकीन्यपि ॥ २७८ ॥ प्रतिजङ्घा त्वग्रजङ्घा ६पिण्डिका तु पिचण्डिका । गुल्फस्तु चरणग्रन्थिर्घुटिको घुण्टको घुटः ॥ २७६ ॥ ८चरणः क्रमणः पादः पदोंऽह्निश्चलनः क्रमः । पादमूलं गोहिरं स्यात् १० पाणिस्तु घुटयोरधः ॥ २८० ॥ ११पादानं प्रपदं १२ क्षिप्रं त्वङ्गुष्ठाङ्गुलिमध्यतः । १३ कूर्चं क्षिप्रस्योप १४र्यंह्निस्कन्धः कूर्चशिरः समे ॥ २८१ ॥ - मर्त्यकाण्ड : ३ ] १५ तलहृदयं तु तलं मध्ये पादतलस्य तत् । : १६ तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः || २८२ ।। १५३ १. 'घुटना, ठेहुना' ३ नाम हैं— जानुः ( पु न ), नलकीलः, अष्ठीवान् -वत् पुन ) ॥ " २. ‘घुटनेके पीछेवाले भाग'का १ नाम है - मन्दिरः ।। ३. 'घुटनेके श्रागेवाले भाग का १ नाम है - कपोली ॥ ४. 'जङ्घा' (पिंडली, घुटनेके नीचेवाले भाग ) के ३ नाम है— जङ्घा, प्रसृता, नलकीनी ॥ ५. 'जङ्घाके आगेवाले भाग के २ नाम हैं--प्रतिजङ्घा, अग्रजङ्घा ॥ ६. 'पिंडलीके पीछेवाले मांसल भाग के २ नाम हैं- पिण्डिका, पिचण्डिका ॥ ७. पैर की फिल्ली ( घुट्टी, एड़ीके ऊपरवाली गांठ )' के ४ नाम हैंगुल्फ: ( + चरणग्रन्थिः ), घुटिक:, घुण्टकः, घुट: ( सत्र पु स्त्री ) | ८. पैर के नाम है - चरण:, ( पु न ), क्रमणः पादः ( + पात् –दू ), पद: ( पु न । + पत् दू ), अंह्निः ( पु । अङ्घ्रिः ), चलनः क्रमः ॥ ६. ‘एड़ी'का १ नाम है - ( + पादमूलम् ) गोहिरम् || १०. 'घुट्टियों के नीचेवाले भाग' का १ नाम है - पाणि: ( स्त्री ) | ११. ‘पैरके श्रागेवाले भाग ( पैरका पंजा ) ' का १ नाम है - प्रपदम् ॥ • पैर के श्रङ्गठे तथा अंगुलियोंके बीचवाले भाग' का १ नाम है १२. क्षिप्रम् ॥ १३. ‘उक्त ‘क्षिप्र’के ऊपरवाले भाग'का १ नाम है – कूर्चम् ॥ १४. ‘उक्त ‘कूर्च’के ऊपरवाले भाग' के २ नाम हैं— श्रंह्रिस्कन्धः, कूचंशिरः ( - रस् ) । १५. पैर के तलवे ( सुपली )' के २ नाम है— तलहृदयम्, तलम् ॥ १६. 'श्रृङ्गमें तिलके समान काले चिह्न' के ५ नाम है - तिलकः, कालकः, पिप्लु:, (पु), जडलः, तिलकालकः ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy