SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १५२ अभिधानचिन्तामणिः -१वराग तु च्युतिर्बुलिः। भगोऽपत्यपथो योनिः स्मरान्मन्दिरकूपिके ॥ २७३ ।। स्त्रीचिह्नरमथ पुश्चिह्न मेहनं शेपशेपसी। शिश्नं मेढ़ः कामलता लिङ्गं च ३द्वयमप्यदः ॥ २७४ ॥ गुह्यप्रजननोपस्था ४गुह्यमध्यं गुलो मणिः। ५सीवनी तदधःसूत्रं स्यादण्डं पेलमण्डकः ॥ २७५ ॥ मुष्कोऽण्डकोशो वृषणोऽपानं पायुमुदं च्युतिः। अधोमर्म शकृद्द्वारं त्रिवलीक-बुली अपि ॥ २७६ ॥ पविटपं तु महाबीज्यमन्तरा मुष्कवक्षणम् । ६ऊरुसन्धिवेक्षणःस्यात् १०सक्थ्यूरुस्तस्य पवे तु ।। २७७ ॥ १. योनि'के ६ नाम हैं-वराङ्गम् , च्युतिः, बुाल: (.२ स्त्री), भगः . (पु न ), अपत्यपथः, योनिः (पुत्रो), स्मरमान्दरम् , स्मरकू पिका, स्त्रीचिह्नम् ॥ २. 'लिङ्ग (पुरुषोंके पेशाब करनेवाला इन्द्रिय')के ८ नाम है--विहम् , मेहनम् , शेपः, शेपः (-पस् , न ), शिश्नम् , मेदः (२ पुं न ), कामलता, लिङ्गम् ॥ . . शेषश्चात्र-शिश्ने तु लंगुलं शंकु लागलं शेफशेफसो । ३. 'योनि तथा लिङ्ग' दोनोंके ३ नाम और भी हैं-गुह्यम् , प्रजननम्, उपस्थः (पु+पुन)॥ ४. 'गुह्य (लिङ्ग)के मध्यभागस्थ मणि' के २ नाम है-गुल:, मणिः (पु स्त्री)। ५. 'गुह्य (लिङ्ग तथा योनि ) के नीचे स्थित सीवन'का १ नाम है-- सीवनी॥ ६. 'अण्डकोष (फोता ) के ६ नाम हैं-अण्डम् (न ।+न पु I+ आण्ड: ), पेलम् (+ पेलकः), अण्डकः, मुष्कः ( पु न ), अण्डकोशः, वृषण: (पुन)॥ ७. 'गुदा (पाखाने का मार्ग के ८ नाम हैं-अपानम् , पायु: (पु), गुदम् ( पु न ), च्युतिः, अधोमम (-मन् ), शक्वारम्, त्रिवलीकम् , बुलि: (स्त्री)॥ ८. 'अण्डकोष तथा ऊरुसन्धिके मध्यवाली रेखा'के २ नाम हैं-विट. पम् , महाबीज्यम् ॥ . ६. 'ऊरुसन्धि'का १ नाम है (+अरुसन्धिः ), वडक्षणः ॥ १०. 'बडा'के २ नाम है-सस्थि (न), ऊरुः (पु स्त्री ) ।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy